śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ [YS 2.32]

tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyam. ābhyantaraṃ cittamalānām ākṣālanam. saṃtoṣaḥ saṃnihitasādhanād adhikasyānupāditsā. tapo dvaṃdvasahanam. dvaṃdvāś ca jighatsāpipāse śītoṣṇe sthānāsane kāṣṭhamaunākāramaune ca. vratāni caiṣāṃ yathāyogaṃ kṛcchracāndrāyaṇasāṃtapanādīni. svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā. īśvarapraṇidhānaṃ tasmin paramagurau sarvakarmārpaṇam.

śayyāsanastho+atha pathi vrajan vā svasthaḥ parikṣīṇavitarkajālaḥ /

saṃsārabījakṣayam īkṣamāṇaḥ syān nityayukto+amṛtabhogabhāgī //

yatredam uktaṃ tataḥ pratyakcetanādhigamo+apy antarāyābhāvaś ceti.

eteṣāṃ yamaniyamānām ---