vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam [YS 2.34]

tatra hiṃsā tāvat --- kṛtā kāritānumoditeti tridhā. ekaikā punas tridhā lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti. lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti. evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ. mṛdumadhyādhimātrāḥ punas tridhā --- mṛdumṛdur madhyamṛdus tīvramṛdur iti. tathā mṛdumadhyo madhyamadhyas tīvramadhya iti. tathā mṛdutīvro madhyatīvro+adhimātratīvra iti. evam ekāśītibhedā hiṃsā bhavati. sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā, prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti. evam anṛtādiṣv api yojyam.

te khalv amī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam. duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam. tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati. tataś ca śastrādinipātena duḥkhayati. tato jīvitād api mocayati. tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati. duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati, jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasiti. yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti. evam anṛtādiṣv api yojyaṃ yathāsaṃbhavam. evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta.

pratipakṣabhāvanād dhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati. tadyathā ---