sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt [YS 3.51]

catvāraḥ khalv amī yoginaḥ prāthamakalpiko madhubhūmikaḥ prajñājyotir atikrāntabhāvanīyaś ceti. tatrābhyāsī pravṛttamātrajyotiḥ prathamaḥ ṛtaṃbharaprajño dvitīyaḥ bhūtendriyajayī tṛtīyaḥ sarveṣu bhāviteṣu bhāvanīyeṣu kṛtarakṣābandhaḥ kartavyasādhanād imān. caturtho yas tv atikrāntabhāvanīyas tasya cittapratisarga eko+arthaḥ saptavidhāsya prāntabhūmiprajñā.

tatra madhumatīṃ bhūmiṃ sākṣātkurvato brāhmaṇasya sthānino devāḥ sattvaviśuddhim anupaśyantaḥ sthānair upanimantrayante bho ihāsyatām iha ramyatāṃ kamanīyo+ayaṃ bhogaḥ kamanīyeyaṃ kanyā rasāyanam idaṃ jarāmṛtyuṃ bādhate vaihāyasam idaṃ yānam amī kalpadrumāḥ puṇyā mandākinī siddhā maharṣaya uttamā anukūlā apsaraso divye śrotracakṣuṣī vajropamaḥ kāyaḥ svaguṇaiḥ sarvam idam upārjitam āyuṣmatā pratipadyatām idam akṣayam ajaram amarasthānaṃ devānāṃ priyam iti. evam abhidhīyamānaḥ saṅgadoṣān bhāvayed ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā jananamaraṇāndhakāre viparivartamānena kathaṃcid āsāditaḥ kleśatimiravināśī yogapradīpas tasya caite tṛṣṇāyonayo viṣayavāyavaḥ pratipakṣāḥ. sa khalv ahaṃ labdhālokaḥ katham anayā viṣayamṛgatṛṣṇayā vañcitas tasyaiva punaḥ pradīptasya saṃsārāgner ātmānam indhanīkuryām iti. svasti vaḥ svapnopamebhyaḥ kṛpaṇajanaprārthanīyebhyo viṣayebhya ity evaṃ niścitamatiḥ samādhiṃ bhāvayet.

saṅgam akṛtvā smayam api na kuryād evam ahaṃ devānām api prārthanīya iti smayād ayaṃ susthitaṃmanyatayā mṛtyunā keśeṣu gṛhītam ivātmānaṃ na bhāvayiṣyati. tathā cāsya cchidrāntaraprekṣī nityaṃ yatnopacaryaḥ pramādo labdhavivaraḥ kleśān uttambhayiṣyati tataḥ punar aniṣṭaprasaṅgaḥ. evam asya saṅgasmayāv akurvato bhāvito+artho dṛḍhībhaviṣyati bhāvanīyaś cārtho+abhimukhībhaviṣyatīti.