śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam [YS 3.17]

tatra vāgvarṇeṣv evārthavatī. śrotraṃ ca dhvanipariṇāmamātraviṣayam. padaṃ punar nādānusaṃhārabuddhinirgrāhyam iti. varṇā ekasamayāsaṃbhavitvāt parasparaniranugrahātmānas te padam asaṃspṛśyānupasthāpyāvirbhūtās tirobhūtāś ceti pratyekam apadasvarūpā ucyante.

varṇaḥ punar ekaikaḥ padātmā sarvābhidhānaśaktipracitaḥ sahakārivarṇāntarapratiyogitvād vaiśvarūpyam ivāpannaḥ pūrvaś cottareṇottaraś ca pūrveṇa viśeṣe+avasthāpita ity evaṃ bahavo varṇāḥ kramānurodhino+arthasaṃketenāvacchinnā iyanta ete sarvābhidhānaśaktiparivṛtā gakāraukāravisarjanīyāḥ sāsnādimantam arthaṃ dyotayantīti.

tad eteṣām arthasaṃketenāvacchinnānām upasaṃhṛtadhvanikramāṇāṃ ya eko buddhinirbhāsas tatpadaṃ vācakaṃ vācyasya saṃketyate. tad ekaṃ padam ekabuddhiviṣaya ekaprayatnākṣiptam abhāgam akramam avarṇaṃ bauddham antyavarṇapratyayavyāpāropasthāpitaṃ paratra pratipipādayiṣayā varṇair evābhidhīyamānaiḥ śrūyamāṇaiś ca śrotṛbhir anādivāgvyavahāravāsanānuviddhayā lokabuddhyā siddhavatsaṃpratipattyā pratīyate.

tasya saṃketabuddhitaḥ pravibhāga etāvatām evaṃjātīyako+anusaṃhāra ekasyārthasya vācaka iti. saṃketas tu padapadārthayor itaretarādhyāsarūpaḥ smṛtyātmako yo+ayaṃ śabdaḥ so+ayam artho yo+ayam arthaḥ so+ayaṃ śabda iti. evam itaretarādhyāsarūpaḥ saṃketo bhavatīti. evam ete śabdārthapratyayā itaretarādhyāsāt saṃkīrṇā gaur iti śabdo gaur ity artho gaur iti jñānam. ya eṣāṃ pravibhāgajñaḥ sa sarvavit.

sarvapadeṣu cāsti vākyaśaktivṛkṣa ity ukte+astīti gamyate. na sattāṃ padārtho vyabhicaratīti. tathā na hy asādhanā kriyāstīti.

tathā ca pacatīty ukte sarvakārakāṇām ākṣepo niyamārtho+anuvādaḥ kartṛkaraṇakarmaṇāṃ caitrāgnitaṇḍulānām iti. dṛṣṭaṃ ca vākyārthe padaracanaṃ śrotriyaś chando+adhīte, jīvati prāṇān dhārayati. tatra vākye padārthābhivyaktis tataḥ padaṃ pravibhajya vyākaraṇīyaṃ kriyāvācakaṃ vā kārakavācakaṃ vā. anyathā bhavaty aśvo+ajāpaya ity evamādiṣu nāmākhyātasārūpyād anirjñātaṃ kathaṃ kriyāyāṃ kārake vā vyākriyeteti.

teṣāṃ śabdārthapratyayānāṃ pravibhāgaḥ. tadyathā śvetate prāsāda iti kriyārthaḥ, śvetaḥ prāsāda iti kārakārthaḥ śabdaḥ, kriyākārakātmā tadarthaḥ pratyayaś ca. kasmāt so+ayam ity abhisaṃbandhād ekākāra eva pratyayaḥ saṃketa iti.

yas tu śveto+arthaḥ sa śabdapratyayayor ālambanībhūtaḥ. sa hi svābhir avasthābhir vikriyamāṇo na śabdasahagato na buddhisahagataḥ. evaṃ śabda evaṃ pratyayo netaretarasahagata ity anyathā śabdo+anyathārtho+anyathā pratyaya iti vibhāgaḥ. evaṃ tatpravibhāgasaṃyamād yoginaḥ sarvabhūtarutajñānaṃ saṃpadyata iti.