१. परार्थानुमानलक्षणम् (दिग्नागस्य)

(१) तत्र स्वदृष्टग्रहणफलम्

क. परमतनिरासाय

ननु त्रिरूपलिङ्गाख्यानमित्येवास्तु किं स्वदृष्टग्रहणेनेति शङ्कायां परम
तनिरासार्थतामस्य दर्शयितुमाह ।

परस्य प्रतिपाद्यत्वात् अदृष्टोपि स्वयं परैः ।
दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः ॥ १ ॥

परस्य परार्थानुमानेन प्रतिपाद्यत्वात् साधन
वादिना स्वयमदृष्टोपि प्रमाणेन
परैः
प्रतिवादिभिरागमाद् दृष्टसाधनं लिङ्गमित्येके सां ख्याः । ते हि सुखादी
नामुत्पत्तिमत्वादनित्यादचेतनत्वं रूपादीनामिव बौद्धं प्रत्याहुः । न ह्यसत उत्पत्ति
मत्वं सतश्च निरन्वयविनाशोऽनित्यत्वं हेतुः सांख्यासिद्धः । बौद्धस्य पुनरागमात्
414 सिद्धः । तावतैव हेतुरिति मन्यन्ते । तस्य परमतस्य क्षेपाय प्रतिषेधायात्म
दृश्र/?/वचः
अदृष्टवचनं सूत्रे । न प्रतिवादिमात्रसिद्धस्य हेतुत्वं किन्तूभयसिद्धस्यैव
त्यर्थः ॥ (१)