बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलन्ततः ॥ ३ ॥

यदि चागमस्य सुखादिचैतन्यप्रतिपादकस्य बाधनाय साधनस्योत्पत्ति
मत्वादेः सां ख्ये न परं बौद्धं प्रत्युक्तिः ततः कारणात् आगमोऽ
प्रमाणं । तदा ।
न हि प्रमाणस्य बाधो युक्तः । तत आगमाप्रामाण्यात् तेनागमेन साक्षात्
पारंपर्याभ्यां सिद्धमुत्पत्तिमत्वादि साध्यं चाचैतन्यमखिलमिदमसिद्धं ॥ (३)