२. भगवान् प्रमाणम्

(१) ज्ञानवत्वात्

भगवतोपि साधनाभावादप्रामाण्यं परमतेनाशङ्कते ।

020
प्रामाण्यञ्च परोक्षार्थज्ञानं तत्साधनस्य च ।
अभावात्; नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥ ३१ ॥

प्रामाण्यञ्च परोक्षार्थज्ञानं, न सर्व्वस्येष्यते । तत्साधनस्याभावात् । अनु
ष्ठा125नं
कस्यचिन्नास्तीति कथन्तथाविधप्रमाणोपपत्तिरिति केचित् जै
मि नी याः
प्रचक्षते । (३१)

  1. यत्साधनानुष्ठानात्प्रामाण्यं ।