स्यादेतदिन्द्रियादेर्हेतोः सव्यापा946 रतादिलक्षणो विशेषो ज्ञानानां भेदेन निया
मकमित्याह (।)

अनात्मभूतो भेदोस्य विद्यमानोपि हेतुषु ।
भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ ३०३ ॥

हेतुष्विन्द्रियादिषु भेदो विशेषः सव्यापारतादिलक्षणो विद्य
मानोप्यस्य
ज्ञान947स्यानुभवमात्रात्मतया भिन्नस्य भिन्ने कर्म्मणि नीलादौ ग्राह्ये भेदेन नियामको न युक्तः । कस्मादित्याह (।) अनात्मभूतः । ज्ञानास्वरूपत्वादिन्द्रियस्य विशेषः
प्रतिकर्म्म न भेत्तुमर्हति । (३०३)

  1. आविलतादि ।

  2. विषयसारूप्यानधिगमे निराकारवादिनः सर्व्वं ज्ञानं
    बोधरूपतामात्रेणावशिष्टं विषयाधिगते हेतुरिति स्थितिः ।