54
dīsanti viaḍa-dhavalā thimia-ṇiattanta-jala-taraṃgia-vaṭṭhā
vāsui-ṇimmoa-ṇihā ṇirantarālagga-mottiā puliṇa-vahā
khohenti khuhia-ṇihuaṃ uahiṃ ṇaha-vantha-paḍiṇiattovaïā
pavvaa-ghāukkhittā cira-ālāloiā salila-saṃghāā
aha ṇala-viiṇṇa-ṇaaṇo jampaï vihaḍanta-maṇi-silāsaṇa-vaṭṭho
uvvattiāaa-ṭṭhia-vāma-arāruhia-tia-bharo pavaa-vaī
khavio vāṇara-loo dūra-ṭṭhia-virala-pavvaaṃ mahi-veḍhaṃ
ṇa a dīsaï seu-vaho mā hu ṇamejja garuaṃ puṇo rāma-dhaṇuṃ
maïrā muddha-miaṅko amaaṃ lacchī sakotthuhaṃ duma-raaṇaṃ
kiṃ seu-bandha-lahuaṃ jaṃ vottūṇa raaṇāareṇa ṇa diṇṇaṃ
dhūmāanti ccia se ajja vi pāāla-deha-dūrālaggā
āaṭṭanta-jalāhaa-sasadda-vijjhavia-huavahā rāma-sarā
taṃ bandhasu dhīra tumaṃ seuṃ ajjea jāva dūrantariā
ekkaṃ malaa-suvelā hontu duhā a viaḍā samuddaddhantā
tā pavaa-balāhi phuḍaṃ viṇṇāṇāsaṅgha-ṇivvalanta-cchāo
pavaa-vaï-saṃbhamummuha-viiṇṇa-bhaa-hittha-loaṇo bhaṇaï ṇalo
bhaṇṇaï pavaṃga-purao rahuṇāhassa a pavaṃga-vaï vīsatthaṃ
tuha seu-bandha-jaṇiā mamammi saṃbhāvaṇā ṇa hohiï aliā
khavio pavvaa-ṇivaho daliaṃ va rasāalaṃ dhuo vva samuddo
jīaṃ va pariccattaṃ ajja va saṃbhāvaṇā tuhaṃ ṇivvūḍhā