8

biio āsāsao

āikulaaṃ 35
aha pecchaï rahu-taṇao caḍulaṃ dosa-saa-dukkha-boleavvaṃ
amaa-rasa-sāra-garuaṃ kajjārambhassa jovvaṇaṃ va samuddaṃ
gaaṇassa va paḍivimbaṃ dharaṇīa va ṇiggamaṃ disāṇa va ṇilaaṃ
bhuaṇassa va maṇi-taḍimaṃ palaassa va sāvasesa-jala-vicchaḍḍaṃ
bhamirubbhaḍa-kallolaṃ thora-karāhaa-disā-muhotthaa-salilaṃ
sāsaa-maeṇa bahuso khohijjantaṃ disā-gaeṇa va sasiṇā
apphuṇṇa-vidduma-vaṇe guppanta-paḍitthire salila-kallole
mandara-gūḍha-ppahare ajja vi saṃkhāa-lohie vva vahantam
muhala-ghaṇa-vippaïṇṇaṃ jala-ṇivahaṃ bharia-saala-ṇaha-mahi-vivaraṃ
ṇaï-muha-palhatthantaṃ appāṇa-viṇiggaaṃ jasaṃ va piantaṃ
joṇhāe vva miaṅkaṃ kittīa va suurisaṃ pahāe vva raviṃ
selaṃ mahā-ṇaīa va sirīa cira-ṇiggaāi vi amuccantaṃ
kālantara-jīa-haraṃ gaoṇiattanta-pavaṇa-ghaṭṭijjantaṃ
sallaṃ va deha-laggaṃ viaḍaṃ vaḍavā-muhāṇalaṃ vahamāṇam
dhua-vaṇa-rāi-kara-alaṃ malaa-mahinda-tthaṇora-sollaṇa-suhiaṃ
velāliṅgaṇa-mukkaṃ chiviosariehi velavantaṃ va mahiṃ
9
ṭhāṇe vi ṭhii-pahuttaṃ palae mahi-maṇḍalammi vi amāantaṃ
paṇaanta-vāmaṇa-taṇuṃ kamanta-deha-bhara-bharia-loaṃ va hariṃ
dīsantaṃ ahirāmaṃ suvvantaṃ pi aviiṇha-soavva-guṇaṃ
sukaassa va pariṇāmaṃ uahujjantaṃ pi sāsaa-suha-pphalaaṃ
ukkhaa-dumaṃ va selaṃ hima-haa-kamalāaraṃ va lacchi-vimukkaṃ
pīa-maïraṃ va casaaṃ bahula-paosaṃ va muddha-canda-virahiaṃ
ṇipphaṇṇa-suhāloaṃ vimala-jalabbhantara-ṭṭhiaṃ vahamāṇaṃ
dara-kaḍḍhiaṃ va raïṇā karāvalambia-karaṃ raaṇa-saṃghāaṃ
mahaṇāāsa-vimukkaṃ ucchittāmaa-visaṅkhalāṇala-ṇivahaṃ
vāsui-muha-ṇīsandaṃ vaḍavā-muha-kuhara-puñjiaṃ vahamāṇaṃ
dhīraṃ va jala-samūhaṃ timi-ṇivahaṃ miva sapakkha-pavvaa-loaṃ
ṇaï-sotte vva taraṅge raaṇāi va garua-guṇa-saāi vahantaṃ
pāāloara-gahire mahi-païrikka-viaḍe ṇaha-ṇirālambe
tellokke vva mahumahaṃ appāṇa ccia gaāgaāi karentaṃ
ahilīa paramuhīhiṃ chiviosariehi aṇusaa-vilolāhiṃ
aṇuṇijjamāṇa-maggaṃ vevanta-ṇiatta-patthiāhi ṇaīhiṃ
jīa-garuīhi ajja vi icchā-pajjatta-suha-rasāhi maentaṃ
dhaṇa-riddhīa sirīa a saliluppaṇṇāi vāruṇīa a lolaṃ
caḍulaṃ pi thiīa thiraṃ tiasukkhitta-raaṇaṃ pi sārabbhahiaṃ
mahiaṃ pi aṇoluggaṃ asāu-salilaṃ pi amaa-rasa-ṇīsandaṃ
pajjatta-raaṇa-gabbhe ṇaha-aru-palhattha-canda-ara-pārohe
uarabbhantara-sele suravaï-ḍimba-ṇihie ṇihi vva vahantaṃ
10
pariambhiaṃ uvagae bolīṇammi a ṇiatta-caḍula-sahāvaṃ
ṇava-jovvaṇe vva kāmaṃ daïa-samāgama-suhammi candujjoe
dara-phuḍia-sippi-saṃpuḍa-paloṭṭa-saṅkha-muha-bharia-muttā-ṇiaraṃ
mārua-dūrucchālia-jala-bhariaddha-vaha-paḍiṇiatta-jalaharaṃ
maragaa-maṇi-ppahāhaa-hariāanta-jaraḍha-ppavāla-kisalaaṃ
sura-gaa-gandhuddhāia-kari-maarāsaṇṇa-diṇṇa-meha-muha-vaḍaṃ
maṇivālaaṃ tīra-laā-hara-ppahohāsia-ramma-ṇivālaaṃ
ghaṇa-vāriaṃ velāliṅgaṇeṇa caḍulaṃ mahi-laṅghaṇa-vāriaṃ
sasi-maūha-paḍipellaṇa-pakkhubbhantaaṃ saṃcaranta-dharaṇīhara-pakkhubbhantaaṃ
dhīraaṃ saï muhala-ghaṇa-paa-vijjantaaṃ aṭṭhiaṃ ca valavāṇala-paavijjantaaṃ
ṇiaa-visāṇala-paavia-muttā-ṇiara-parigholamāṇa-visaharaṃ
mīṇa-gaï-magga-pāaḍa-seālomaïla-maṇi-silā-saṃghāaṃ
sari-saṃkulaṃ mahumaha-vallahāi lacchīa sāra-sarisaṃ kulaṃ
mahi-lāiaṃ ṇaï-muha-patthioṇiattia-velā-mahilāiaṃ
ṇaï-sahassa-paḍiumbaṇa-ṇāa-rasantaaṃ palaa-meha-sama-dūsaha-ṇāa-rasantaaṃ
pelaveṇa pavaṇeṇa mahura-saṃcāriaṃ maüa-maa-khalantaṃ va mahu-rasaṃ cāriaṃ
11
kasaṇa-maṇi-cchāā-rasa-rajjantovari-parippavanta-ppheṇaṃ
hari-ṇāhi-paṅkaa-kkhalia-sesa-ṇīsāsa-jaṇia-viaḍāvattaṃ
saaraṅgaaṃ vidduma-pallava-ppahā-gholira-sāsaa-raṅgaaṃ
ravi-rāiaṃ dharaṇi-alaṃ va mandarāaḍḍhaṇa-dūra-virāiaṃ
muttālaaṃ tiasa-viiṇṇa-jīvia-suhāmaa-jammuttālaaṃ
vitthiṇṇaaṃ palaüvvella-salila-helā-maliuvvi-tthiṇṇaaṃ
cira-parūḍha-seāla-silā-hariantaaṃ pavaṇa-bhiṇṇa-rava-dāruṇa-ṇīhariantaaṃ
mahumahassa ṇiddā-samae vīsāma-aṃ palaï-ḍaḍḍha-vijjhāa-taluvvī-sāmaaṃ
asurovaḍaṇa-vihaṭṭia-jala-vivaruṭṭhia-rasāalumhā-ṇivahaṃ
mahaṇa-vasa-bhiṇṇa-bhāmia-dīvantara-lagga-mandara-aḍa-kkhaṇḍaṃ
esa amaa-rasa-saṃbhavo tti saṃbhāviaṃ ṇaha-ṇihaṃ tameṇa va caüddisaṃ bhāviaṃ
guṇa-mahaggha-sāraṃ vasuhā-rakkhāṇiaṃ ṇiaa-jasa-ṇihāṇaṃ miva saara-kkhāṇiaṃ
pavaṇuggāhia-jala-lava-ṇivaha-pahammanta-muhala-tīra-tala-vaṇaṃ
sasi-sela-maūhojjhara-parivaḍḍhia-salila-malia-puliṇucchaṅgaṃ
mandara-meha-kkhohia-sasi-kalahaṃsa-parimukka-salilucchaṅgaṃ
maragaa-sevālovari-ṇisaṇṇa-tuṇhikka-mīṇa-cakkāa-juaṃ
puṇṇa-ṇaï-sotta-saṃṇiha-jala-majjha-muṇijjamāṇa-calia-timi-vahaṃ
valaā-muha-mūla-samosaranta-masi-rāsi-kajjalia-pāālaṃ
12
to ugghāḍia-mūlo pavaa-balakkanta-mahi-aluddhucchalio
diṭṭhīa diṭṭha-sāro ṇajjaï tulio tti rāhaveṇa samuddo
kālantara-parihuttaṃ daṭṭhūṇa vi appaṇo mahoahi-saaṇaṃ
jaṇaa-suā-baddha-maṇo rāmo palaa-ghariṇiṃ ṇa saṃbharaï siriṃ
īsi-jala-pesiacchaṃ vihasanta-viiṇṇa-pavaa-vaï-saṃlāvaṃ
addiṭṭhe vva ṇa mukkaṃ diṭṭhe uahimmi lakkhaṇeṇa vi dhīraṃ
harisa-ṇirāuṇṇāmia-pīṇaarāloa-pāaḍovaribhāaṃ
pavaāhivo-vi pekkhaï addhuppaïaṃ va rumbhiūṇa sarīraṃ
garuḍeṇa va jalaṇa-ṇihaṃ samudda-laṅghaṇa-maṇeṇa vāṇara-vaïṇā
avahovāsa-pasariaṃ pakkha-viāṇaṃ va pulaïaṃ kaï-seṇṇaṃ
sāara-daṃsaṇa-hitthā akkhittosaria-vevamāṇa-sarīrā
sahasā lihia vva ṭhiā ṇipphanda-ṇirāa-loaṇā kaï-ṇivahā
pecchantāṇa samuddaṃ caḍulo vi aüvva-vimhaa-rasa-tthimio
haṇumantammi ṇivaḍio sagāravaṃ vāṇarāṇa loaṇa-ṇivaho
uahiṃ alaṅghaṇijjaṃ daṭṭhūṇa gaāgaaṃ ca mārua-taṇaaṃ
mohandhaāriesu vi gūḍho bhamaï hiaesu siṃ ucchāho
to tāṇa haa-cchāaṃ ṇiccala-loaṇa-sihaṃ paüttha-paāvaṃ
ālekkha-paīvāṇa va ṇiaaṃ païi-caḍulattaṇaṃ pi vialiaṃ
kaha vi ṭhaventi pavaṅgā samudda-daṃsaṇa-visāa-vimuhijjantaṃ
galia-gamaṇāṇurāaṃ paḍivantha-ṇiatta-loaṇaṃ appāṇaṃ
ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve biio āsāsao parisamatto