Vyāptinirṇayaḥ

iha dahanādinā dhūmāder arthāntarasya vyāptis tadutpattilakṣaṇā | sā ca viśiṣṭānvayavyatirekagrahaṇapravaṇaviśiṣṭapratyakṣānupalambhasādhaneti nyāyaḥ | atra ca bhaṭṭaprabhṛtayo vipratipadyante | tathā hi te 'gnimati pradeśe dhūmasya bhūyodarśanaṃ tadvyukte ca tathaivādarśanam ity anvayavyatirekitvaṃ kalpayām babhūvuḥ |

nanu bhūyasāpi pravṛtte darśanādarśane ghaṭakulaṭādāv upalabdho vyabhicāra iti cet | kim etāvatā tatrāpy tatrāpy anumānam astu, tadvad vā dhūmādāv api mā bhūt | prathamapakṣas tāvad vyabhicārād eva nirastaḥ | dvitīyo 'pi vyabhicārād eva | na hy anyasya vyabhicāre dhūmasya kiñcit | tasmād agnidhūmayor avyabhicārasyāsambhave śaktam api tadupapattayaḥ tatprasādhakaviśiṣṭapratyakṣānupalambhā vā nānumānopayoginaḥ | sambhave vā kiṃ tadutpattyā tadupayoginā viśiṣṭapratyakṣānupalambhena, darśanādarśanābhyām evāvyabhicārasiddheḥ | tathā ca Kāśikākāraḥ: prācīnānekadarśanajanitasaṃskārasahāyena carameṇa cetasā dhūmasyāgniniyatatvaṃ gṛhyata iti ||

trilocanas tv āha: pratyakṣānupalambhayor viśeṣaviṣayatvāt kathaṃ tābhyāṃ sāmānyayoḥ sambandhapratipattiḥ | athānagnivyāvṛttenādhūmavyāvṛttasya sambandhaḥ pratīyata eveti | nanu so 'pi kasya pramāṇasya viṣayaḥ | na tāvat pratyakṣasya, svalakṣaṇaviṣayatvāt tasya | nāpy anumānasya, tasyāpi tatpūrvakatvāt | na ca vyāvṛttyoḥ 75 kaścit sambandhaḥ | atha pratyakṣapṛṣṭhabhāvī vikalpo dṛṣṭe bhede 'bhedam adhyavasyati, tad eva sāmānyam | evam api vikalpānāṃ na vastv eva viṣayaḥ | api tu grāhyākāraḥ | sa ca na vastu | vastu tu teṣāṃ parokṣam eveti, kathaṃ tenāpi sambandhagrahaḥ | asmākaṃ tu bhūyodarśanasahāyena manasā tajjātīyānāṃ sambandho gṛhīto bhavati | ato dhūmo nāgniṃ vyabhicarati | tadvyabhicāre dhūma upādhirahitaṃ sambandham atikrāmed iti hetor vipakṣaśaṅkānivartakaṃ pramāṇam upalabdhilakṣaṇaprāptopādhivirahahetur anupalambhākhyaṃ pratyakṣam eva | tataḥ siddhaḥ svābhāvikaḥ sambandhaḥ ||76

Vācaspates tu prapañcaḥ | tathā hi dhūmādīnāṃ vahnyādibhiḥ svābhāvikaḥ sambandhaḥ | na tu vahnyādīnāṃ dhūmādibhiḥ | te hi vināpi dhūmādibhir upalabhyante | vahnyādayas tu yadārdrendhanasambandham anubhavanti tadā dhūmādibhiḥ sambadhyante | vahnyādīnāṃ tu sphuṭamārdrendhanādyupādhikṛtaḥ sambandho na tu svābhāvikaḥ | tato 'niyataḥ | svābhāvikas tu dhūmādīnāṃ vahnyādibhiḥ sambandhaḥ, tadupādher anupalabhyamānatvāt | kvacid vyabhicārasyādarśanād anupalabhyamānasyāpi kalpanānupapatteḥ | na cādṛśyamāno 'pi darśanānarhatayā sādhakabādhakapramāṇābhāvena sagdihyamāna upādhiḥ sambandhasya svābhāvikatvaṃ pratibadhnātīti yuktam |

avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām 77

iti tu dattāvakāśā laukikamaryādātikrameṇa śaṅkāpiśācī labdhaprasarā na kvacin nāstīti nāyaṃ kvacit pravarteta | sarvatraiva kasyacid anarthasya kathañcic chaṅkāspadatvāt | anarthaśaṅkāyāś ca prekṣāvatāṃ nivṛttyaṅgatvāt | antataḥ snigdhānnapānopayoge 'pi maraṇadarśanāt | tasmāt prāmāṇikalokayātrām anupālayatā yathādarśanam eva śaṅkanīyam | na tv adṛṣṭapūrvam api | viśeṣasmṛtyapekṣa eva hi saṃśayo nāsmṛter bhavati | na ca smṛtir ananubhūtacare bhavitum arhati | tad uktaṃ Mīmāṃsāvārtikakṛtā: nāśaṅkā niḥpramāṇikā iti | tasmād upādhiṃ prayatnenānviṣyanto 'nupalabhamānā nāstīty avagamya svābhāvikatvaṃ sambandhasya niścinumaḥ || syād etat | anyasyānyena sahākāraṇena cet svābhāvikaḥ sambandho bhavet, sarvaṃ sarveṇa svabhāvataḥ sambadhyeta | sarvaṃ sarvasmād gamyeta | athānyasya ced anyat kāryaṃ kasmāt sarvaṃ sarvasmān na bhavati, anyatvāviśeṣāt | tataś ca sa evātiprasaṅgaḥ | yady ucyeta na bhāvasvabhāvāḥ paryanuyojyāḥ, tasmād anyatvāviśeṣe 'pi kiñcid eva kāraṇaṃ kāryaṃ ca kiñcid iti | nanv eṣa svabhāvānām anuyogo bhinnānāṃ akāryakāraṇabhūtānām api svabhāvapratibandhe tulya eva | tasmād yatkiñcid etad api | kena punaḥ pramāṇenaiṣa svābhāvikaḥ sambandho gṛhyate | pratyakṣasambandhiṣu pratyakṣeṇa tathā hi abhijātamaṇibhedatattvavad bhūyodarśanajanitasaṃskārasahāyam indriyam eva dhūmādīnāṃ vahnyādibhiḥ svābhāvikasambandhagrāhīti yuktam utpaśyāmaḥ | evaṃ mānāntaraviditasambandheṣu mānāntarāṇy eva yathāsvaṃ bhūyodarśanasahāyāni svābhāvikasambandhagrahaṇe pramāṇāny unnetavyāni | svabhāvataś ca pratibaddhā hetavaḥ svasādhyena yadi sādhyam antareṇa bhaveyuḥ, svabhāvād eva pracyaverann iti tarkasahāyā nirastasādhyavyatir ekavṛttisandehā yatra dṛṣṭās tatra svasādhyam upasthāpayanty eveti || atrocyate | iha khalu bhede tadutpattir eva vyāptiḥ | na cāsāvanyo vā svata evāvinābhāvalakṣaṇaḥ svābhāvikaḥ sambandho bhūyodarśanamātrataḥ sidhyati | tathā hi, kiṃ yatra bhūyodarśanapravṛttis tatra niyatatvavyavasthā, yatra vā niyatatvam asti tatraiva bhūyodarśanapravṛttiḥ | prathamapakṣe ghaṭād api kulaṭā, pārthivatvād api lohalekhyatvaṃ sidhyet, bhūyodarśanasambhave 'pi niyatatvasambhavāt | vyabhicāradarśanān naivam iti cet | kasya punarvyabhicāradarśanam yasya kasyacit śāstrakārasya, pratipattur vā | prathamapakṣe pratipattuḥ kim āyātaṃ yato nānumānam ayaṃ kuryāt | anyathānyasya tadviṣayapratyakṣīkāreṇaiva so 'pi kṛtārtha iti kim avaśyam anumānam anveṣate | na cāptavacanād avyabhicāradarśanād anumānam | āptasya niścetum aśakyatvād ity anyatra prasādhanāt | śāstrakāraṃ ca pṛṣṭvā dṛṣṭasambandho 'pi dhūmād agnim anumāsyata ity alaukikam | pratipattus tu nāvaśyaṃ sann api vyabhicāro gocarībhavati | na hi yatra vyabhicāras tatraiva tāvati kāle deśe vāvaśyaṃ pratītim avatarati | apratīyamānaś ca nāsty eveti na niyamaḥ | saty api vyabhicāre darśanasāmagryabhāvāt tasyādarśanāt | aticirakālavyavadhāne 'pi darśanāt brāhmaṇyādivyabhicāravat || ghaṭapārthivādau pratipattaiva pravṛttaḥ | tadaiva krameṇa vā vyabhicāraṃ paśyed iti cet | yadi tāvad asau kathañcit pravartate, pravṛtto 'pi vā sāmagryabhāvāvyabhicāraṃ na paśyet | vajraṃ vā lohena vyāpārayet | vyaktaṃ tasya tāvat tad apy amānam āpannam iti mahat pāṇḍityam | tasmād yadi vyabhicāradarśanād anumānaṃ tadādṛṣṭavyabhicārasya pratipattur ghaṭapārthivatvād apy asti | tathā adarśanamātreṇa vyabhicārābhāvo na sidhyati, yogyānupalabdher eva sarvatrābhāvasādhane 'dhikārāt | tato bahulaṃ sahacāramātreṇa na vyabhicārī na vyāvyabhicārī niścita iti śaṅkāvakāśaḥ || yady evam adṛṣṭavyabhicārād api dhūmād anumānaṃ mā bhūt | na | īdṛśasya śaṅkāvakāśasya sarvatra tadutpattirahite sambhavād iti | atha kadācit pratipattā pravṛtto vyabhicāraṃ paśyati | na tarhi yatra bhūyodarśanam, tatra niyatatvasthitiḥ | tatra kuto dhūme pratibandhasiddhiḥ | bhūyodarśanasyānyatra niyatatvopasthāpakatvakṣatau malinapauruṣatvena sarvatrānāśvāsāt || yady evaṃ dvicandrādau cakṣurādipratyakṣaṃ malinapauruṣam upalabdham iti ghaṭādikam api nopasthāpayed iti cet | na | indriyaviṣayakāryaṃ hi pratyakṣam | na dvicandrādijñānam īdṛśam arthakāryatvābhāvāt | tato bhinnalakṣaṇasya pratyakṣābhāsattve 'pi ghaṭajñānaṃ pratyakṣam eva | na caiva dhūmādau pārthivatvādau ca vyāptigrāhakasya bhūyodarśanasya lakṣaṇabhedo yenaikatrāśvāsaḥ syāt || ete evārthakāryatvākāryatve lakṣaṇabheda iti cet | na | ghaṭādijñānasya hy arthakāryatvavivāde pramāṇāntarato 'rthakriyālābhato vā niścayaḥ, na pratijñāmātreṇa | na cātra dhūmasyāgnisahacāraḥ sadātano 'yam atha suhṛddvayasyeva sātyayo gṛhīta iti saṃśaye sadātanasahacāraprasādhakapramāṇāntarasaṅgatir asti, tatkāryaṃ vā kiñcid upalabhyate | tarhi bādhyamānatvābādhyamānatvalakṣaṇo lakṣaṇabhedo bhaviṣyatīty api na vaktavyam, avyabhicāragrahākasya bhūyodarśanasya bādhitatvāsiddheḥ | abādhamātraṃ hi prasajyapratiṣedho 'pramāṇam | pramāṇāntarasaṅgatir arthakriyālābho vā prayudāsaś cāsiddha iti na tāvat prathamaḥ pakṣaḥ | nāpi dvitīyaḥ | niyatatvābhāve 'pi pārthivatvādau bhūyodarśanasambhavād iti na bhūyodarśanagamyā vyāptiḥ || trilocanacodye 'pi brūmaḥ | yadi pratyakṣaṃ svalakṣaṇaviṣayam ity ayogavyavacchedenocyate tadā siddhasādhanam | anyayogavyavacchedas tv asiddhaḥ, pratyakṣānumānādisarvajñānānāṃ grāhyāvaseyabhedena viṣayadvaividhyānatikramāt | yad dhi yatra jñāne pratibhāsate tad grāhyam | yatra tu tat pravarte tad adhyavaseyam | tatra pratyakṣasya svalakṣaṇaṃ grāhyam | adhyavaseyaṃ tu sāmānyam, atadrūpaparāvṛttasvalakṣaṇamātrātmakam | anumānasya tu viparyayaḥ | tataś ca sāṃvyavahārikapramāṇāpekṣayā rūparasagandhasparśasamudāyātmakasya ghaṭasya rūpabhedamātragrahaṇe 'pi pratyakṣataḥ samudāyasiddhivyavasthā | tathaikasyātadrūpaparāvṛttasya grahaṇe 'pi sādhyasādhanasāmānyayor atadrūpaparāvṛttavastumātrātmanor ayogavyavacchedena viṣayabhūtayor vyāptigraho yukta eva | ata eva vikalpānām avastv eva viṣayaḥ, vastu tu teṣāṃ parokṣam evety api durjñānam, sarvavikalpānām adhyavaseyāpekṣayā vastuviṣayatvāt | śāstre 'pi tathaiva pratipādanāt | na ca manasā tajjātīyānāṃ vyāptigrahaḥ śakyaḥ, manaso bahir asvātantryāt | anyathā andhabadhir ādyabhāvaprasaṅgāt | na ca vahnivyabhicāre dhūma upādhirahitaṃ sambandham atikrāmed iti vaktum ucitam, svakapolakalpitasvābhāvikasambandhasya yācitakamaṇḍanatvād iti || yad api vācaspatijalpitam, yo yatropādhinā niyatas tatra tasya svābhāvikaḥ sambandhaḥ | yathā dahane dhūmasya | tadupādher dṛśyasyānupalabhyamānatvāt kvacid vyabhicārasyādarśanād ity atredaṃ vicāryate | yasyādarśanataḥ svābhāvikaḥ sambandho vavasthāpanīyaḥ, sa khalu dhūmasvarūpād arthāntaram upādhir vaktavyo yathā dahanād indhanam | arthāntaraṃ ca kiñcid dṛśyam adṛśyaṃ ca kiñcit, na tu sarvam eva dṛśyatāniyatam | tataś ca dhūmasyāpi hutāśane syād upādhiḥ, na copalabhyate ity upādhimātrānupalabdhir anaikāntikī | tat katham adarśanamātrān nāsty evopādhiḥ, yataḥ svābhāvikasambandhasiddhiḥ syāt | dṛśyopadhyabhāvasādhane tu siddhasādhanam | paramadṛśyopādhiśaṅkāsambhave svābhāvikatvapratirodhas tadavstha eva | kvacid vyabhicārādarśanād ity asambaddham eva, upādhivat vyabhicārasyāpy adarśanamātrād abhāvāsiddheḥ | vyabhicārasya sarvadeśakālayoḥ sambhave 'pi sarvadā sarvatra sarveṇa sāmagryabhāvād api niścetum aśakyatvāt | brāhmaṇyādivyabhicāravad evāhatyādarśane 'pi deśakālāntare taddarśanasya niṣeddham aśakyatvāt | nanu yadi dhūmasyāpekṣaṇīyam arthāntaram upādhiḥ syāt kathaṃ dhūma ity eva pāvakasattāniyama iti cet | nanv idam eva cintyate kiṃ dhūme saty avaśyam agniḥ sambhavī na veti | kadācid arthāntaram upādhim apekṣya dhūmo 'pi syān nāgnir iti kim atra niṣṭabdhaṃ kāraṇam | tasmāt pāvakaparādhīnodayo dhūmaḥ pariniṣṭhitaḥ kathaṃ tadabhāve bhāvaṃ svīkuryād ity eva sādhu | atha vyaktau jātau vā vahnivyabhicāro na dṛṣṭaḥ, kathaṃ tatra śaṅkyata iti cet | tat kiṃ sthāṇuvyaktau jātau vā puruṣatvaṃ dṛṣṭaṃ yena sthāṇau śaṅkyate | anyatrordhvatāliṅgite dṛṣṭam iti cet | ihāpy anyatra bhūyaḥ sahacāriṇi pārthivatvādau dṛṣṭa eva vyabhicāraḥ | yatraiva tu yat saṃśayate tatraiva tasya darśanam apekṣyata ity alaukikam | yadi dhūmavyaktau vyabhicāro dṛṣṭas tadā dhūmasāmānyaṃ vyāptau bahirbhūtam eva, kathaṃ saṃśayaḥ | atha jātau dṛṣṭas tadāpi vyabhicāraniścaya eva, kathaṃ saṃśayaḥ | ato dhūmajātāv adṛśyamāno 'pi vyabhicāra upādhir vā darśanāyogyatayā niṣeddhum aśakya iti saṃśayo durvāraprasaraḥ | sa cedānīm upādher vyabhicārasya vā saṃśayaḥ svābhāvikatvasaṃśayasvabhāvaḥ svābhāvikatvaniścayaṃ tāvad avaśyaṃ pratibadhnāti | tasmāt svābhāvikatvaniścayapratibandha evārthataḥ, niścayam antareṇa gamakasya svayam akiñcitkaratvāt | tad evam upādhyanupalabdhir vyabhicārasyānupalabdhir vā 'naikāntikī na tayor abhāvaṃ sādhayati, yataḥ sambandhasya svābhāvikatvasiddhiḥ syāt | asiddhā ceyam upādhyanupalabdhiḥ | yathā dahano nendhanena vinā dhūmena sambadhyate tathā dhūmo 'pi na vināgninā sambadhyata iti samānam upādhitvam indhanasyobhayatra | atha siddhasyāgner indhanasāhityena dhūmalābha ity upādhivyavasthā, asiddhasya tu dhūmasya tannimittātmalābhatayāvyabhicārāt svābhāvikaḥ sambandha iti vyavasthāpyata iti cet | evam api saiva tadutpattir āyātā | saiva svābhāvikaḥ sambandhaḥ | na punaḥ pratijñāsiddhaḥ sahacāramātrātmakaḥ | kiṃ ca svābhāvikatvād avyabhicāraḥ sarvatra, sarvatrāvyabhicārāc ca svābhāvikatvam atītaretarāśrayatvam anivāryam | yasya tu sakṛttadutpattipratītir eva sarvatrāvyabhicārapratītis tasya nāyaṃ prasaṅgaḥ | yady evaṃ mamāpi bhūyodarśanād avyabhicārasiddhir iti cet | na | bhūya ity apariniṣṭhitavārasaṃkhyatvāt kiyatā darśanena lakṣaṇānusārī nirvṛtim āsādayet | asmākaṃ tu pratyakṣānupalabdhau parigaṇitasaṃkhyāv eva | yad āhuḥ

prāg adṛṣṭau kramāt paśyan veti hetuphalasthitim |
dṛṣṭau vā kramaśo 'paśyann anyathā tv anavasthitiḥ ||

iti ||

yat tv anupalabhyamānasyāpi kalpanānupapatter iti vilapitam, tadbālasyāpy asāmpratam | anupalabhyamāne 'rthe ca kalpanāvakāśāt | na hi dṛśyamāno ghaṭaḥ kalpita ucyate | na ca sandihyamāna upādhiḥ sambandhasya svābhāvikatvaṃ pratibadhnātīti yuktam, sādhakabādhakābhāva eva saṃśayasya nyāyaprāptatvāt | ata eva na sarvatra śaṅkāpiśācāvakāśaḥ | tat kathaṃ nāyaṃ pravarteta | pramāṇaviṣaye 'pi śaṅkā kartuṃ śakyata iti cet | na | svīkṛtapramāṇasya hi niścayaphalatvāt pramāṇasyāvipratipannapramāṇaviṣaye niścayasvīkāranāntarīyaka eva tatsvīkāraḥ | na ca śaṅkety eva na pravṛttiḥ, arthasaṃśayenāpi pravṛtter anivāryatvāt snigdhānnapānopayogavat | tadupayoge kadācin maraṇadarśane 'pi koṭiśo jīvitadarśanāt | na ca prāmāṇikalokayātrākṣatiḥ, prāmāṇikair eva pramāṇābhāve saṃśayasya vihitatvāt | yathādarśanam āśaṅkanīyam ityādy api siddhasādhanam, anyatra dṛṣṭasyaivopādher vyabhicārasya vā śaṅkitatvāt | kiṃ ca bādhakādarśane 'pi sādhakābhāvād api śaṅkā syād eva | yad api syād etad iti valgitaṃ tad api niḥsāram | pramāṇasiddhe hi rūpe svābhāvāvalambanam | na tu svabhāvāvalambanenaiva vastusvarūpavyavasthā | tad yadi niyataviṣayānvayavyatirekagrāhakapratyakṣānupalambhapramāṇasiddhe hetuphalabhāve svabhāvavādas tat kim āyātaṃ svābhāvikasambandhe | yatra tadutpattisāmagrīṃ hṛdayena dūrīkṛtyānyataḥ sahacaritadvayād viśeṣeṇa pratītau pratyupāya eva davīyān | tatsāmagryapakṣaṇe ca tadutpattir eva sā | kim āhopuruṣikayā nāmāntarakaraṇena | kena punaḥ pramāṇena eṣa svābhāvikaḥ sambandho gṛhyata ityādis tadgrahaṇaprakāraḥ pūrvam eva nirākṛtaḥ | tathā svābhāvikatvāsiddhau svabhāvataś ca pratibaddhā hetava ityādy upasaṃhāro 'pi manorājyamātram | tasmād arthāntare gamye kāryahetus tadbhāvasiddhiś ca pratyakṣānupalambhād iti sthitam | tad evaṃ svābhāvikavādena hṛdayānulepanam aśucin eva parihāryaṃ dūrata iti |

|| vyāptinirṇyaḥ samāpto ratnakīrtipādānām ||

  1. (J2 vyāvṛttaḥ)
  2. Cf. #thakur75-46.27.
  3. (PV I 324cd)