67

Second Pariccheda (Arthālaṅkāra)

अर्थालङ्कारो नाम द्वितीयः परिच्छेदः ।

41b वैशिष्ट्यमस्मिन् किमपीक्षमाणैःसद्भिः समेत्य क्रियतां प्रयत्नः ।
इति प्रयुक्तः प्रयते नियोगंतमेक आख्यातुमशक्तरूपः ॥

तदेवं भार्गविभागं [परिच्छिद्य संप्रत्यर्थ]लङ्कारं सर्वमार्गसाधारणं शासितुमुपक्रमते—

काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ।
ते चाद्यापि विकल्प्यन्ते कस्तान् कार्त्स्न्येन वक्ष्यति ॥ १ ॥

काव्यस्य पद्यगद्यमिश्रात्मकस्य यथोक्तस्य शोभां सौन्दर्यं कुर्वन्ति ये धर्मा गुणास्तान् । अनुवादोऽयम् । अलङ्कारान् प्रचक्षते कथयन्ति । तद्विद इति विधिः । ये केचित् काव्यशोभाकरा विशेषास्ते अलङ्कारा विज्ञेया इति यावत् । अलंक्रियते शोभां नीयते काव्यमेभिः शरीरनिष्ठहारादिभिरित्यलङ्काराः । एवंलक्षणा अलङ्काराः, कियन्तस्त इत्याह—ते चेत्यादि । ते चालङ्काराः किमपि दीर्घं कालमारभ्याद्यापि इदानीं यावद्विकल्प्यन्ते प्रभिद्यन्ते, अभियुक्तैरयमयमिति प्रतिपुरुषमपरापरोक्तिविशेषानिवृत्तेः, न त्वियत्ता लभ्यते । ततश्च तानेवमनन्तालङ्कारान् कार्त्स्न्येन लक्षितान् कृत्स्नान् को नाम पुरुषोऽर्वाग्दर्शी इदानीन्तनदर्शी वक्ष्यति वक्तुं शक्नुयात् । नैव निरवशेषमभिधातुमीदृशः कश्चिदीष्ट इत्यर्थः ॥