127 अथवा द्वयोरपि सदृशव्यतिरेकता व्याख्यायते । पूर्वत्रेत्यादि चन्द्रोऽयमित्यादौ प्रतीतं सादृश्यं न शब्दवत् यथा विवृतं पूर्वत्र । त्वन्मुखमित्यादौ च शब्दवत् । इयता भेदः । भेदकं भृङ्गनेत्रादि । नक्षत्रकुमुदाम्बरतोयपरिगृहीतिरादिशब्देन । तदेतदुभयत्रापि त्वन्मुखमित्यादौ चन्द्र इत्यादौ च तुल्यं सदृशं वर्तते । तस्मात् सदृशव्यतिरेकता उभयत्रापीत्यपेक्ष्यते । उदाहरणद्वयमपीदं सदृशव्यतिरेकः । सदृशपदार्थकृतो व्यतिरेकः सदृशव्यतिरेक इति कृत्वा । एतदर्थं च सदृशव्यतिरेकश्च पुनरन्यः प्रदर्श्यते इति 2. 190 पादान्तरं द्रष्टव्यम् ॥

अरत्नालोकसंहार्यमहार्यं सूर्यरश्मिभिः ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ १९५ ॥

यूनां तरुणानाम् । प्रभवत्यस्मादिति प्रभवः । यौवनं द्वितीयं वयः प्रभवः कारणं यस्य तत्तमोऽन्धकारं सदसद्विवेकविबन्धकत्वाद् अज्ञानम् । रत्नानां मणीनामालोकैः दीप्तिभिः संहार्यं भेद्यं न तथा अरत्नालोकसंहार्यम् । सूर्यस्य रश्मिभिरभीषुभिः अवार्यमनपनेयम् । दृष्टेः सदसद्दर्शनस्य रोधं विबन्धं करोति [इति] दृष्टिरोधकरं यूनां विषममिदं तम इति ॥

तद् व्याचष्टे—

स्वजातिव्यतिरेकोऽयं तमोजातेरिदं तमः ।
दृष्टिरोधितया तुल्यं भिन्नैर्धर्मैरदर्शि यत् ॥ १९६ ॥

यद् यस्मात् तमोजातेः प्रसिद्धाया बहिर्ध्वान्तस्य तुल्यमिदमनन्तरोक्तं तमः । कथम् ? दृष्टिरोधितया हेयोपादेयदर्शनविबन्धकत्वेन हेतुना । अन्यैः दृष्टिरोधितायाः सकाशात् भिन्नैः अरत्नालोकसंहार्यत्वादिभिर्धर्मैः हेतुभूतैः भिन्नं विलक्षणं तमोजातेरित्युत्प्रेक्ष्यते । अदर्शि यद् दर्शितमुक्तम् । तस्मात् स्वजातिव्यतिरेकोऽयमीदृशः । तस्याः तमोजातेः प्रसिद्धायाः कथञ्चिद् व्यतिरिक्तत्वाद् एवंविधस्य तमस इति ॥

॥ इति व्यतिरेकचक्रम् ॥