160 सखि ! त्वया किमतिदाक्षिण्येन अस्य दास्या भूयते ? अणुभिरपिन कदाचिदञ्च्यसे । मानिन्यो हि वयम् । किमपरमस्माकमस्त्रमिति सखीजनेनोद्दिष्टम् उपदिष्टम् मानमुन्नतिं चित्तस्य कर्तुमनुष्ठातुमशक्ततया कयाचिदङ्गनया । कुतः ? रागात् तद्विंषयाभिषङ्गान्मानविरोधिनो हेतोश्चाटुकारिता उपचारचातुर्यं नाम गुणो विशेषः कोऽपि कश्चिदुपात्तो नागरकजनोचितः कोऽपि वा कश्चिदेकः सर्वदोषवदाभासते । अपराधप्रमार्जनपरत्वेनैव प्रकाशनात् दोषाभासो दर्शितः । ततो लेशतः स्तुति[रि]यं कल्पत इति ।

नृशंसो नृपत्तिः सोऽयं व्यसनी नयनिस्पृहः ।
दोषसंशोधनायैव त्यागो यस्य विजृम्भते ॥

इत्यपरमुदाहरणम् ॥

॥ इति लेशचक्रम् ॥

क्रमं विवरीतुमुपक्रमते—

उद्विष्टानां पदार्थानामनुदेशो यथाक्रमम् ।
यथासंख्यमिति प्रोक्तं संख्यातं क्रम इत्यपि ॥ २७१ ॥

उद्दिष्टानां पूर्वप्रयुक्तानामर्थानां वस्तूनां केषाञ्चिंद् यथाक्रममुद्देशक्रमानतिक्रमेण अनुदेशः प्रत्याम्नायः पुनरर्थान्तराश्रयेण परामर्शः