काव्यलक्षणं यथाप्रतिज्ञातं निगमन्नयाह—

शब्दार्थालंक्रियाश्चित्रमार्गाः सुकरदुष्कराः ।
गुणा दोषाश्च काव्यानामिति संक्षिप्य दर्शिताः ॥ १८६ ॥

काव्यानां शब्दश्चार्थश्च शब्दार्थौ शरीरम् । तयोश्चालंक्रिया शब्दालङ्कारा अर्थालङ्काराश्च । चित्रा नानाप्रकारा सुकराः दुष्कराश्च मार्गा यमकादिरूपाः, चित्रा गुणाः समुदायार्थसम्पत्त्यादयः । दोषाश्च तद्विपक्षाः साधारणा असाधारणाश्च श्लेषविपर्ययादयः । उक्तेन विधिना [एतत् सर्वं] संक्षिप्य समासतो दर्शिताः प्रतिपादिताः ॥