माधुर्यं निर्दिशन्नाह—

मधुरं रसवद्वाचि वस्तुन्यपि रसः स्थितः ।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ ५१ ॥

यत्काव्यं रसवत्सरसमित्यनूद्य मधुरमिति विधीयते । क्व पुनरसौ वर्त्तते येन युक्तं मधुरं स्यात् । शब्देऽर्थे च । प्रकर[ण]सम्भवादिति दर्शयन्नाह—वाचीत्यादि । [वाचि] शब्दे [वस्तुनि अ]र्थे च । रसः स्थितः तिष्ठति । उभयं रसवत् मधुरमित्यर्थः । किं तेनेति चेदाह—येनेत्यादि । येन रसेन येन रसवता काव्येन आस्वादितेन हेतुना माद्यन्ति प्रीतिविशेषं निर्विशन्ति धीमन्तः कवयो रसज्ञाः । कथमित्याह—मधुनेत्यादि । मधुना कुसुमासवेन मधुव्रता भ्रमरा इव । मधु व्रतं भोजनं येषामिति । यथा मधुनात्यन्तं प्रीयन्ते मधुलिहः तथा कवयस्तादृशेन काव्येनेत्यर्थः ॥