अनयोरनवद्याङ्गि स्तनयोजृम्भमाण्योः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरम् ॥ ८७ ॥

अनवद्याङ्गि सर्वाङ्गसुन्दरि ! अनयाः तव स्तनयोः जृम्भमाणयोः परिवर्द्धमाण्योः बाहुलतान्तरं हृदयं पर्याप्तः परिपूर्णः अवकाशः स्थानं, [न] भवति । स्वल्पमेतत्स्थानं यत् बाहुलतान्तरं नाम । अतिमात्रस्तनौन्नत्याद् इत्ययमपि लौकिक एवार्थः । [ ततः सर्वजगत्कान्तमीदृशं वर्णनमिति ॥