राजन्नित्यादि । हे नाथ हे प्रभो, तबारिभवने शत्रुगृहे इत्थमनेनाकारेण वेश्मवलभीषु गृहोपरिकुटीषु चित्रलिखितानेतान्विलोक्य प्रत्येकं शुक आभाषते वदति । कीदृशः । अध्वगैः पथिकैः पञ्जरान्मुक्तस्त्यक्तः । आभाषणस्वरूपमाह—हे राजन्, राजसुता कुमारिका मां न पाठयति । देव्यो महादेव्योऽपि तूष्णीं स्थिताः कृतमौनाः । हे कुब्जे, मां भोज्य । हे कुमार राजबालक, तव कुशलम् । हे अज्जुके गणिके, अद्य मया न भुज्यते । ‘देवी कृताभिषेकायाम्’ इत्यमरः । बाहुल्येन कुब्जायाः शुकभोजनं नृपगृहे कर्म । ‘युवराजस्तु कुमारः’ इत्यमरः । ‘नाट्योक्तौ गणिकाज्जुका’ इति च । अत्र प्रतापवर्णने पूर्णवाक्यतया निराकाङ्क्षत्वम् । उक्तौ तु भङ्गर्व्वक्तैव ॥