अथेत्यादि । अनन्तरं मधुर्वसन्तोऽग्रे आत्मानमदर्शयत् दर्शितवान् । किं कर्तुम् । आतुरां विह्वलां रतिं कामवधूमभ्युपपत्तुं बोधयितुम् । कीदृशः । तैः परिदेविताक्षरैर्विलापाक्षरैर्दिग्धर्विषाक्तशरैरिवार्दितः पीडितः । ‘विलापः परिदेवनम्’ इत्यमरः । ‘दिग्धो विषाक्तबाणे स्यात्पुंसि लिप्तेऽन्यलिङ्गकः’ इति मेदिनीकारः । नानार्थत्वादेव, नियमार्थं शरपदमिह । अत्र वसन्तविर्भावप्रस्तावो निरपेक्ष एवेति निराकाङ्क्षत्वम् ॥