विवक्षेति । विशेषस्य प्रकर्षस्य लोकसीमातिवर्तिनी लोकमर्यादातिशयिता या विवक्षा वक्तुमिच्छा सातिशयोक्तिः । केवलस्य, अखण्डाया जातेश्चातिशयाभावाद्गुणक्रिययोरेवातिशय इत्याह—सा चेति । उपकल्प्यते समर्थ्यते ॥ अलमिति । न केवलं प्रभावादीनामेवातिशयोक्तिरपि त्वलंकाराणामपीमामतिशयामिधानामुक्तिमेकं परायणमाश्रये वदन्ति । कीदृशीम् । वागीशेन वाक्पतिना महितां पूजिताम् । ‘परायणमाश्रये’ इति विश्वः ॥