‘विमलिअरसाअलेण वि विसहरवइणा अदिट्ठमूलच्छेअम् ।
अप्पत्ततुङ्गसिहरं तिहुअणहरणे पवढ्ढिएण237 वि हरिणा ॥ २२४ ॥’
  1. सेतुबन्धे ‘तिहुअणहरणपरिवढ्ढिएण’ इति पाठभेदः ‘त्रिभुवनहरणपरिवर्धितेन’ इति छायाभेदश्च