अत्र ‘प्रदोषो रात्रेः प्रथमयामः किमिति प्रियारहितं मां न बाधते’ इत्युक्तेर्युक्तिमाह—इत्थमनुभूयमानेन प्रकारेण । राज्ञा संबध्नन् । कीदृशेन । दोषाकरेण नक्षत्रपथवर्तिनेति । यो हि दोषाणामाकरेण राजमार्गातिगामिना च राज्ञा प्रकृष्टदोषः संबध्यते सोऽप्रियमवश्यं240 बाधत एव; तदत्र पूर्वस्मिन्प्राकरणिकेऽर्थे द्वितीयोऽर्थोऽप्राकरणिकः पदभेदेनोपश्लिष्यमाणो भिन्नपदश्लेषापदेशमासादयति ॥

  1. ‘सोऽपि प्रियम्’ ग