अत्र ‘कर्षन्ति’ इत्येतस्यां क्रियायां दृशां दूतीनां च श्लिष्टपदत्वेनावेशादयमभिन्नक्रियो नाम श्लेषविशेषः । प्रथमयोरस्य वा को विशेष इति चेत् । तत्रैकस्यैव प्राकरणिकत्वम् अत्र तु द्वयोरपीति । अयं च भिन्नकारकोऽपि भवति ॥