स्वभावेत्यादि । कान्ताभिः प्रेषिता दृशो दूत्यश्च प्रियान् वल्लभान् कर्षन्ति । कीदृश्यः । स्वभावेन सहजेन मधुरा ललिताः । तदुक्तं मत्संगीतसर्वस्वे—'मधुरा कुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । समन्मथविकारा च दृष्टिः सा ललिता मता ॥’ इति । स्निग्धाः स्नेहवत्यः । उल्बणमधिकं रागं लौहित्यं शंसन्त्यः । पक्षे सहजमधुराः । यद्वा स्वभावात्प्रियवादिन्यः स्निग्धा आत्मीयाः । अधिकं रागं मद्यविकारकृतं शंसन्त्यः । यद्वा रागमनुरागं कथयन्त्यः । अत्र प्रियाकर्षणरूपैकैव क्रिया साधारणीत्येकक्रियात्वम् । भिन्नपदाभिन्नपदाभ्यामस्य च को भेद इति पृच्छति—प्रथमयोरिति । वाशब्दश्चार्थे । उत्तरम्—तत्रेति । तयोरेकैकस्यैव प्रकरणापन्नत्वमत्र तु दृष्टं द्व्योरपि प्राकरणिकत्वमिति भेद इत्यर्थः । अनेककर्तृकत्वेनायं भिन्नकारकोदाहरणमपीत्याह—अयमिति ॥