अत्र ‘हे कलभाषिणि, कस्य ते दृष्टिर्विश्वास्या भवति’ इत्युक्तेर्युक्तिमाह—‘कृष्णार्जुनानुरक्तापि कर्णावलम्बिनी’ इति च । या हि कृष्णार्जुनेनानुरज्यते कथं सा कर्णपक्षपातिनी भवति, या चैवमुभयगता तस्यां को विश्वसिति; स चायमेककर्तृकत्वादभिन्नकारक इति श्लेषो भवति ॥