रत्नं रत्नधरोऽजनिष्ट गुणिनामाद्योऽनवद्यः सतां सा शुद्धा दमयन्तिकापि सुषुवे नैयायिकं यं सुतम् ।
तस्य श्रीशजगद्धरस्य कवितुर्वाणीगणा(ला)लंकृते- ष्टीकायामुभयप्रकाशनपरिच्छेदश्चतुर्थो गतः ॥