उपलक्षणं चैतत् । तेनोत्साहस्य युद्धदानदयावीरादयः, क्रोधस्य 606 595भाममन्यूत्प्रासादयः, हासस्य स्मितहसितविहसितादयः, 596सुप्तप्रलयमत्यादीनां तु597 स्वप्नमरणशमादयो भेदा जायन्ते । तत्र यद्यपि ‘अजित्वा सार्णवामुर्वीम्’ इत्यनेन युद्धवीरः, ‘अनिष्ट्वा विविधैर्मखैः’ इत्यनेन दानवीरः, ‘अदत्त्वा चार्थमर्थिभ्यः’ इत्यनेन दयावीरश्चोत्साहरूपेण निष्पत्तौ वर्णितः598, 599तथाप्येकशोऽप्येते रसनिष्पत्त्यै प्रभवन्तीति प्रदर्श्यन्ते ॥

  1. ‘भीममन्युत्रासादयः’ क ख
  2. ‘प्रसुप्तप्रलयमत्यादीनां’ क ख
  3. ‘तु’ ख क पुस्तकयोर्नास्ति
  4. ‘रसनिष्पत्तौ वर्तते’ क ख
  5. ‘तथाप्येकशोऽप्येतद्रसनिष्पत्तिरस्तीति प्रदर्श्यन्ते’ क ख