‘रम्यं द्वेष्टिं पुस यथा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्यो पान्तविवर्तनौर्विंगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति स759 व्रीडावनम्रश्चिरम् २१०’
  1. ‘च’ क मुद्रितेऽभिज्ञानशाकुन्तले च