‘पवणुव्वेल्लिअसाहुलि771 772ठएसु ठिअदंतमंडले ऊरू ।
773चडुआरअं पइं मा हु पुत्ति 774जणहासिअं कुणसु ॥ २९९ ॥’
  1. ‘वत्थब्भूभुअसाहापिकिसरिससहीसु साहुली चेअ ।’ इति देशीनाममाला, ‘साहुली वस्त्रं भुर्भुजः शाखा पिकी सदृशः सखी चेति सप्तार्धाः’ इति तट्टका च
  2. ‘थएव सुठठिअ’ क, ‘त्थएवसट्टिअ’ ख
  3. ‘चटुआरअं मा दुपुत्ति’ क, ‘चटुआरअं माइ पुत्ति’ ख, ‘पइं’ इति नास्त्वेव क ख
  4. ‘जणहासअं’ क