‘चक्रं वा मधुहा 1199कृतान्तगृहिणीदत्ताग्रपञ्चाङ्गुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा ।
682
शूलं 1200वासुररक्तबिन्दुनिचितं गृह्णातु शूलायुधो धृष्टद्युम्नमहं निहन्मि समरे कश्चित्परित्रायताम् ॥ ३६६ ॥’
  1. ‘कृतान्तगृहिणां’ ख
  2. ‘शूलं चासुर’ ख