1260जाणइ जाणावेउं 1261अणुणअविहुरीअमाणपरिसेसं ।
1262रइविक्कमम्मि विणआवलंबणं स च्चिअ कुणन्ती1263 ॥ ३८९ ॥’
  1. ‘जाणाइ’ क
  2. ‘अणुणअविद्दविअमाणपरिसेसं’ गाथासप्त॰, ‘अनुनयविद्रावितमानपरिशेषम्’ इति च्छाया च; ‘विहीणरीअमाणपरिसेसं’ क
  3. ‘अइरिक्कमि वि’ इति गाथासप्त॰, ‘विजनेऽपि’ इति च्छाया च । अथ च तत्र 'पइरिकशब्दोऽतिरिक्ते पइरिक्केति विजने देशीति केचित् । तदा ‘पइरिक्कमि वि’ इति पाठः । विजनेऽपीत्यर्थः’ इति कुलबालदेवः
  4. ‘पङ्कुणन्ती’ क