1284पच्चूसागअणुरत्तदेह तइलोअलोणाणन्द ।
अण्णत्थखविअसव्वरिअ णहभूसण दिणवइ1285 णमो दे ॥ ३९८ ॥’
  1. ‘पच्चूसागअ रंजितदेह पिआलोअ लोअणाणंद’ इति गाथासप्त॰ ‘प्रत्यूषागत रञ्जितदेह प्रियालोक लोचनानन्द’ इति च्छाया च । अथ ‘प्रत्यूषागत्तो द्वीपान्तरात्, पक्षे महिलान्तरावसथात् । अनुरक्तदेहः स्वभावतः, पक्षे तदङ्गसंगतकुङ्गुमादिना । त्रैलोक्यलोचनानन्द, अथ च स्त्रीलोकलोचनानन्द । अन्यत्र द्वीपान्तरे, पक्षे नायिकान्तरगृहे क्षपितशर्वरीक । नभोभूषण, पक्षे परस्त्रीदत्तनखभूषण । भास्वानिव दूरादेवाभिवन्दनीयस्त्वं न त्वभिगम्य इति टीकानिर्गलितार्थः । ‘पच्चसागअणुरवाअवत्तं तइलोअलोअणाणन्दम्’ क , ‘पच्चसागअणुरताअवत्तं तइलोअलोणाणन्द’ ख
  2. ‘वइ’ ख