1305पलिच्च ले 1306लंबदशाकलाअं पावालअं 1307शुत्तशदेण 1308छत्तं ।
मंशं च खादुं1309 1310तुह ओट्ठकांहिँ चुंकुश्चकुश्चुचुकुश्चुकुंति1311 ॥ ४०६ ॥’
  1. ‘जदिच्छशे’ इति Bombay Sanskrit Series मुद्रिते मृच्छकटिके । ‘पलिश्च ले’ गा, ‘पलिंश्च ले’ घ
  2. ‘लम्बदशाविशालं’ इति मुद्रिते मृच्छकटिके
  3. ‘शुत्तशदेहिं’ इति मुद्रिते मृच्छकटिके
  4. ‘जुत्तं’ इति मुद्रिते मृच्छकटिके, ‘छत्रम्’ क ख
  5. ‘खादुं’ इति मुद्रिते मृच्छकटिके ख
  6. ‘तह तुष्टि कादुं’ इति मुद्रिते मृच्छकटिके, ‘तुह तुट्टि कादुं’ ख
  7. ‘चुहू चुहू चुक्कु चुहू चुहूत्ति’ इति मुद्रिते मृच्छकटिके