‘भूत्वा चिराय चतुरन्तमहीसपत्नी1388 1389दौष्यन्तिमप्रतिरथं तनयं प्रसूय1390
1391मर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ ४५२ ॥’
  1. ‘सदिगन्तमहीसपत्नी’ ख
  2. ‘दौष्षन्तिम्’ ख
  3. ‘निवेश्य’ इति मुद्रिते शाकुन्तले
  4. ‘तत्संनिवेशितभरेण सहैव भर्त्रा’ क ख