‘जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच- स्तथावस्थं चैनं निदधतु 1443शुभैः शुक्तिवदने ।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु 1444यया रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति ॥ ४५६ ॥’
  1. ‘शुभे’ क
  2. ‘यथा’ क ख