‘वासावस्थितताम्रचूडवयसामायामिभिः कूजितैर्दूरादप्यनुमीयमानवसतिर्ग्रामोऽयमन्तर्वणम् ।
यत्रोद्दीप्तकुकूल1468कूटविसरज्झम्पाघनं घूर्णते सन्ध्यान्तोल्लसदच्छभल्लपटलच्छायाजटालं तमः ॥ ४६१ ॥’
  1. ‘सृगालकूलविसरधूम्यान्धनं’ क, ‘कुकूलकूटबिसरद्धूम्याघनं’ ख