‘न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घीरान्धे तमसीव मज्जति मनः संमीलितं लज्जया ।
1525शोकस्तार्क्ष्यविपत्तितो 1526दहति मां नास्त्येव यस्मिन्क्रिया 1527मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति ॥ ४७२ ॥’
  1. ‘तातविपत्तिजो’ ख, ‘तार्क्ष्यसजातीयत्वात् तार्क्ष्योऽत्र जटायुरभिधीयते’ घ पुस्तकस्यायुषि टिप्पणी
  2. ‘दहति यन्नास्त्येव’ क
  3. ‘मर्माणीव’ ख