‘आः सीते पतिगर्वविभ्रमभरभ्रा1531न्तभ्रमद्बान्धवप्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखम् ।
संप्रत्येव हठात्तदेष1532 कुरुते 1533केशोच्चयाकर्षणत्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ॥ ४७४ ॥’
  1. ‘प्रान्त’ क
  2. ‘तदेव’ क ख
  3. ‘केशोच्चयोत्कर्षण’ क ख