‘पद्भ्यामूरुयुगं विभज्य भुजयोर्भध्यं निपीड्योरसा पार्श्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलूयाधरम्1652
सुप्तानप्यवबोध्य युष्मदहितान्भूयोऽपि 1653भुङ्के वने किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥ ५०० ॥’
  1. ‘विलुप्याधरम्’ ख
  2. भुक्ते’ ख