‘कोपो यत्र 406भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्य407स्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ १० ॥’
  1. ‘भृकुटिरचना’ घ
  2. ‘यत्रान्योन्यं’ क