‘मय्येवमस्म431रणदारुणचित्तवृत्तौ वृतं रहः प्रणयमप्रतिपद्यमाने432
भेदाद्भुवोः कुटिलयोरतिलोहिताक्ष्य भग्नं शरासनमिवातिरुषा स्मरस्य ॥ १९ ॥’
  1. ‘मत्सरण’ ख
  2. ‘प्रतिपाद्यमाने’ क