अत्र बाष्पशव्देन लोचनाश्रयमश्रूच्यते न कण्ठाद्याश्रयो दुःखावेशः । यथा—‘विललाप स बाप्पगद्गदम्', ‘ 455मुहुर्मग्नः कण्ठे तरलयति बाष्पः स्तनतटीम्’ इत्यादि456

  1. ‘मुहुर्लग्नः कण्ठे’ क ख
  2. ‘इति’ ख