‘चित्ते निवेश्य परिकल्पितसत्त्वयोगा460- न्रूपोच्चयेन 461घटिता मनसा कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ३३ ॥’
  1. ‘सत्त्वयोगात्’ क ख
  2. ‘विधिना विहिता कृताङ्गी’ पाठः