‘अक्षुद्रारिकृताभिमन्युनिध483नप्रोद्भूततीव्रक्रुधः पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुचा मुह्यतः ।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद्बहिः ॥ ४१ ॥’
  1. ‘निधनात्संक्रान्तंतीव्रकुधः’ क ख