‘व्यर्थं यत्र कपीन्द्रसख्यमपि मे क्लेशः507 कपीनां वृथा प्रज्ञां जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्त्रिणामविषयस्तत्र प्रिया क्वापि मे ॥ ५० ॥’
  1. ‘वीर्य हरीणां वृथा’ क ख