‘शिथिलशिथिलं न्यस्य स्वैरं धनुःशिखरे शिरो नयनसलिलैः कुर्वन्मौर्वीलतामपरामिव ।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति ॥ ६१ ॥’