112 त्तरोपन्यासो हि प्रकृत्यैव च नागरका ग्राम्यमतविरोधिनो वक्रोक्तिरसिका भवन्ति । यदि तस्य ग्राम्ये जघन्यबुद्धिः किमित्युत्तरमेष दास्यतीत्यत उक्तम्—अनुजिघृक्षुरिति । सबहुमानं पृच्छति । ग्राम्ये यस्य दया तदानीमासीत् । जिज्ञासानिवर्तक्रज्ञानजननमनुग्रहः । यद्यपि नागरस्य नागराणि पदानि प्रयोक्तु53मर्हन्ति, तथापि ग्राम्यानुग्रहे कर्तव्ये तद्बोधयोग्यमेवाभिमतं न तु नागरकत्वम् । तर्हि ग्राम्यैरेव कुतो न ब्रवीतीत्यपि न वाच्यम् । सहसैव तथाकरणे ग्राम्यमतविरोधः । अपि तूपनागरकरूपभङ्गप्रसङ्गात्, ततो मध्यमान्युपनागराणि प्रयोगयोग्यानीत्याह—उपनागरैरिति । स्वभावत एव प्राकृतप्रकृतिस्थानां संस्कृतप्रकृतिस्थानां प्रौढत्वं भवति । तेन यद्यपि ग्राम्यप्रयुक्तजातीयान्येव संदर्भैकरूपतासिध्द्यर्थं घटयितुमुचितानि तथाप्यौचितीप्राप्तसंस्कृतपदनिवेशने यदि प्रकृतिस्थत्वमाद्रियेत ततश्छायावैरूप्यं स्यादित्याशयेन कोमलप्रायाण्येव निवेशितानीत्याह—कोमलैर्वेति । भूयसा व्यपदेशो भवतीति लोकन्यायानुसारात् ‘साक्षात्’ इत्येकस्य प्रकृतिस्थत्वेऽपि कोमलैरित्युक्तम् । साकाङ्क्षप्रश्ने च किमर्थं लोकोत्तरो ‘जो ज्जलदेउ’ नान्यः कश्चित्तादृगिति भावो विवक्षितस्तत्र नेत्येवोक्तेनानुग्रहः कृतः स्यादित्यधिकमपि किंचिद्वक्तुमुचितमित्याह—सवक्रोक्तीति । एतेन नागरकवृत्तिरुपबृंहिता । नैवेत्येवकारेण मनुष्य एवायं न भवति दूरे तद्विशेषरूपो ‘जो ज्जलदेउ’ इति प्रकाशितम् । साक्षादिति प्रत्यक्षेणावधार्यमाणः किंचिव्द्युत्पन्नत्वेन ग्राम्यस्योक्तत्वात् । कामव्यावृत्तसाक्षाद्भावलक्षणविरुद्धधर्मानुसंधानेन मदनदाहव्यतिकरता संभवतीति लब्धावसरं ग्राम्यानुयोगमवतारयति—अथेति । शिक्षाविशेषस्पर्शिनी बुद्धिः प्रतिभा । मामेकान्ततो नागरकवृत्तपरिचयपराधीनं मा शङ्किष्ठा इत्याशयशौटीर्येण नागरकप्रयुक्तजातीयैरेव पदैः प्रश्नो योग्यो न चैतावतैव सर्वथा प्रकृतित्यागोऽर्हतीत्यतः स्वप्रयोगयोग्यान्यपि प्रयोगमर्हन्ति तत्रार्धं प्रकृतिवैशसेनार्धं प्राकृतमर्धं ग्राम्यं च प्रश्नवाक्यानुचितमित्याह—पूर्वपदानुरोधादिति । पूर्वं परप्रयुक्तं पदं 54तर्कितम् । 55सच्चिमा सत्यः । यावती ग्राम्यस्य व्युत्पत्तिरर्हति तावतीमुपन्यस्यति—श्रूयत इति । ऐतिहासिकमुखादेवमाकर्णितं पुनरद्यापि निर्णयो वर्तत इत्यर्थः । तर्कितमिति प्रकृतिस्थम् । दीसईति कोमलम् । 56सच्चिमेति प्रकृतिस्थम् । हतवपुरिति कोमलम् । कामः किलेत्यपि तथा । श्रूयत इति प्रकृतिस्थमिति । अनन्तरं नागरिकस्योत्तरा-

  1. ‘मर्हाणि’ इति स्यात्
  2. ‘तत् किम्’ इति स्यात्
  3. ‘सच्चमा’ इति सूलादर्शत्रये पाठः
  4. ‘सच्चमा’ इति सूलादर्शत्रये पाठः