Adhikāra 3

68
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः ॥
समुदीर्णं दोषनिचयं शमयति तत्पाचयत्यपि च ॥ १ ॥
धान्योदीच्यशृतं तोयं तृष्णादाहातिसारिणे ॥
ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा ॥
मुस्तोदीच्यशृतं तोयं देयं चातिपिपासवे ॥ २ ॥
नागरातिविषामुस्तैः शृतं वा धान्यनागरैः ॥
तृष्णाशूलातिसारघ्नं रोचनं दीपनं परम् ॥ ३ ॥
ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा ॥
आभ्यामेव सपाठाभ्यां सिद्धमाहारमाचरेत् ॥ ४ ॥
शालिपर्ण्यादिकाद्यैस्तु साधितेन ससिन्धुजम् ॥
मसूरजेन यूषेण पथ्यं स्याल्लाजसक्तुभिः ॥ ५ ॥
69
गुर्वी पिण्डी खराऽत्यर्थं लघ्वी सैव विपर्ययात् ॥
सक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ॥ ६ ॥
लाजमण्डकृतैर्योगैस्तैः कृता हस्तमण्डिका ॥ ७ ॥
वस्त्रस्रुता यवागूर्वा प्रस्रुतं क्षुद्रभक्तकम् ॥
सुनिषण्णकवार्ताककञ्चटं हितमुच्यते ॥ ८ ॥
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥
बलाऽश्वदंष्ट्रा बिल्वानि पाठा नागरधान्यकम् ॥
एतदाहारसंयोगे हितं सर्वातिसारिणाम् ॥ ९ ॥
70
शाकमांसफलैर्युक्ता विलेप्योऽम्लाश्च दुर्जराः ॥ १० ॥
शालिपर्णीबलाबिल्वैः पृथक्पर्ण्या च साधिता ॥
दाडिमाऽम्ला हिता पेया पित्तश्लेष्मातिसारिणाम् ॥ ११ ॥
धान्यपञ्चकसिद्धो वा धान्यविश्वकृतोऽपि वा ॥
आहारो भिषजा योज्यो वातश्लेष्मातिसारिणाम् ॥ १२ ॥
लघुना पञ्चमूलेन वातपित्ते प्रशस्यते ॥
71
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः ॥
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः ॥ १३ ॥
मज्जत्यामा गुरुत्वाद्विट् पक्वा तूत्प्लवते जले ॥
विनाऽतिद्रवसंघातशैत्यश्लेष्मप्रदूषणात् ॥ १४ ॥
शकृद्दुर्गन्धि साटोपविष्टम्भार्तिप्रसेकिनः ॥
विपरितं निरामं तु कफात्पक्वं च मज्जति ॥ १५ ॥
नाऽऽमे संग्रहणं दद्यादतीसारे कथंचन ॥
अकाले संगृहीतो हि विकारान्कुरुते बहून् ॥ १६ ॥
शोथपाण्ड्वामयप्लीहकुष्ठगुल्मोदरज्वरान् ॥
दण्डकालसकाध्मानग्रहण्यर्शोगदांस्तथा ॥ १७ ॥
72
क्षीणधातुबलार्तस्य बहुदोषोऽतिनिःस्रुतः ॥
आमोऽपि स्तम्भनीयः स्यात्पाचनान्मरणं व्रजेत् ॥ १८ ॥
स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते ॥
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ॥ १९ ॥
हरिद्रादिं वचादिं वा पिबेदामेषु बुद्धिमान् ॥
खडयूषयवागूषु पिप्पल्यादिं च योजयेत् ॥ २० ॥
धान्यनागरमुस्तं च वालकं बिल्वमेव च ॥
आमशूलविबन्धघ्नं पाचनं वह्निदीपनम् ॥ २१ ॥
73
पैत्ते धान्यचतुष्कं तु शुण्ठीत्यागाद्वदन्ति हि ॥ २२ ॥
पक्वोऽसकृदतीसारो ग्रहणीमार्दवाद्यदा ॥
प्रवर्तते तदा कार्यः क्षिप्रं सांग्राहिको विधिः ॥ २३ ॥
74
सलोध्रधातकी बिल्वं मुस्ताम्रास्थिकलिङ्गकम् ॥
पिबेन्माहिषतक्रेण पक्वातीसारनाशनम् ॥ १ ॥
पञ्चमूलीबलाविश्वधान्यकोत्पलबिल्वजाः ॥
वातातिसारिणे देयास्तक्रेणान्यतमेन वा ॥ २४ ॥
कंचटजम्बूदाडिमशृङ्गाटकपत्रबिल्वह्रीवेरम् ॥
जलधरनागरसहितं गङ्गामपि वेगिनीं रुन्ध्यात् ॥ २५ ॥
किराततिक्तकं मुस्तं वत्सकं सारसाञ्जनम् ॥
पिबेत्पित्तातिसारघ्नं सक्षौद्रं वेदनापहम् ॥ २६ ॥
पलं वत्सकबीजस्य श्रपयित्वा जलं पिबेत् ॥
यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम् ॥ २७ ॥
कुटजातिविषामुस्तं हरिद्रापर्णिनीद्वयम् ॥
सक्षौद्रशर्करं शस्तं पित्तश्लेष्मातिसारिणाम् ॥ २८ ॥
कुटजत्वक्फलं मुस्तं क्वाथयित्वा पिबेज्जलम् ॥
अतीसारं जयेदाशु शर्करामधुयोजितम् ॥ २९ ॥
बिल्वचूतास्थिनिर्यूहः पतिः सक्षौद्रशर्करः ॥
निहन्याच्छर्द्यतीसारं वैश्वानर इवाऽऽहुतिम् ॥ ३० ॥
75
प्रियङ्ग्वञ्जनमुस्ताख्यं पाययेत्तु यथाबलम् ॥
तृष्णातीसारच्छर्दिघ्नं सक्षौद्रं तण्डुलाम्बुना ॥ ३१ ॥
पटोलयवधान्याकक्वाथः पेयः सुशीतलः ॥
शर्करामधुसंयुक्तश्छर्द्यतीसारनाशनः ॥ ३२ ॥
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः ॥
विडङ्गातिविषामुस्तदारुपाठाकलिङ्गकैः ॥
मरिचेन समायुक्तं शोथातीसारनाशनम् ॥ १ ॥
श्लेष्मातिसारे प्रथमं कार्यं लङ्घनपाचनम् ॥
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः ॥ ३३ ॥
त्र्यूषणातिविषाहिङ्गुवचासौवर्चलाभयाः ॥
पीत्वोष्णेनाम्बुना जह्यादामातीसारमुद्धतम् ॥ ३४ ॥
दलोत्थः स्वरसः पीतो विज्जलस्य समाक्षिकः ॥
जयत्याममतीसारं क्वाथो वा कुटजत्वचः ॥ ३५ ॥
कुटजत्वक्कृतः क्वाथो घनीभूतः सुशोभनः ॥
लेहितोऽतिविषायुक्तः सर्वातीसारनुद्भवेत् ॥ ३६ ॥
लेहे यत्रास्ति नो भागो निर्दिष्टो द्रवकल्कयोः ॥
प्रायेण पादिकः कल्को द्रवात्कार्यो विजानता ॥
इच्छन्त्यत्राष्टमांशेन क्वाथादतिविषारजः ॥ ३७ ॥
76
तद्वत्कार्पासपर्कट्योः स्वरसः समधुर्मतः ॥ ३८ ॥
कषायो मधुना पीतस्त्वचो दाडिमवत्सकात् ॥
सद्यो जयेदतीसारं रक्तजं दुर्निवारकम् ॥ ३९ ॥
गुडेन खादयेद्बिल्वं रक्तातीसारनाशनम् ॥
आमशूलविबन्धघ्नं कुक्षिरोगविनाशनम् ॥ ४० ॥
शल्लकीबदरीजम्बुप्रियालाम्रार्जुनत्वचः ॥
पीताः क्षीरेण मध्वाढ्याः पृथक्शोणितवारणाः ॥ ४१ ॥
पीत्वा शतावरीकल्कं पयसा क्षीरभुग्जयेत् ॥
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः ॥ ४२ ॥
सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः ॥
सामे सशूले सहशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे ॥ ४३ ॥
77
भयशोकसमुद्भूते क्रिया चोभयशर्मदा ॥
सर्वजे बहुवर्णत्वात्पुटपाकक्रिया मता ॥ ४४ ॥
अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम् ॥
नानावर्णमतीसारं पुटपाकैरुपाचरेत् ॥ ४५ ॥
स्निग्धं घनं कुटजवल्कमजन्तुजग्धमादाय तत्क्षणमतीव च पोथयित्वा ॥
जम्बूपलाशपुटतण्डुलतोयसिक्तं बद्धं कुशेन च बहिर्घनपङ्कलिप्तम् ॥ ४६ ॥
सुस्विन्नमेतदवपीड्य रसं गृहीत्वा क्षौद्रेण युक्तमतिसारवते प्रदद्यात् ॥
कृष्णात्रिपुत्रमतपूजित एष योगः सर्वातिसारहरणेष्वयमेव राजा ॥ ४७ ॥
भेषजत्वात्पलं पेयं पुटपाकरसस्य च ॥ ४८ ॥
त्वक्पिण्डं दीर्घवृन्तस्य काश्मरीपर्णवेष्टितम् ॥
मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ॥ ४९ ॥
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय यत्नतः ॥
शीतीकृतं मधुयुतं पाययेदुदरामये ॥ ५० ॥
पुटपाकस्य पाकोऽयं बहिरारक्तवर्णता ॥
भेषजत्वात्पलं मानं संमतं स्वरसादिवत् ॥ ५१ ॥
78
शतं कुटजमूलस्य क्षुण्णं तोयार्मणे पचेत् ॥
क्वाथे पादावशेषेऽस्मिंंल्लेहे पूते पुनः पचेत् ॥
सौवर्चलयवक्षारविडसैन्धवपिप्पलीः ॥ ५२ ॥
धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पलद्वयम् ॥
लिह्याद्बदरमात्रं तु शीतं क्षौद्रेण संप्लुतम् ॥ ५३ ॥
पक्वापक्वमतीसारं नानावर्णं सवेदनम् ॥
दुर्वारं ग्रहणीरोगं जयेच्चैव प्रवाहिकाम् ॥ ५४ ॥
79
तुलामथाऽऽर्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्वा रसमाददीत ॥
तस्मिन्सुपूते पलसंमितानि श्लक्ष्णानि पिष्ट्वा सह शाल्मलेन ॥ ५५ ॥
पाठासमङ्गातिविषाः समुस्ता बिल्वं च पुष्पाणि च धातकीनाम् ॥
प्रक्षिप्य भूयो विपचेच्च तावद्दर्वीप्रलेपः स्वरसस्तु यावत् ॥ ५६ ॥
पीतस्त्वसौ कालविदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि ॥
निहन्ति सर्वं त्वतिसारमुग्रं कृष्णं सितं लोहितपीतकं वा ॥ ५७ ॥
दोषं ग्रहण्या विविधं च रक्तं पित्तं तथाऽर्शांसि स शोणितानि ॥
असृग्दरं चैवमसाध्यरूपं निहन्त्यवश्यं कुटजाष्टकोऽयम् ॥ ५८ ॥
तुलाद्रव्ये जलद्रोणो द्रोणे द्रव्यतुला मता ॥ ५९ ॥
कुटजस्य पलं ग्राह्यमष्टभागे जले शृतम् ॥
तथैव विपचेद्भयो दाडिमोदकसंयुतम् ॥
यावच्च लसिकाभासं शृतं तमुपकल्पयेत् ॥ ६० ॥
तस्यार्धकर्षं तक्रेण पिबेद्रक्तातिसारवान् ॥
अवश्यमरणीयोऽपि न मृत्योर्याति गोचरम् ॥
कुटजक्वाथतुल्योऽत्र दाडिमस्य रसो मतः ॥ ६१ ॥
80
वत्सकस्य च बीजानि दार्व्याश्च त्वच उत्तमाः ॥
पिप्पलीशृङ्गवेरं च लाक्षा कटुकरोहिणी ॥ ६२ ॥
षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम् ॥
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम् ॥ ६३ ॥
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् ॥
चिरोत्थितेषु तत्पेयमपां भागैस्त्रिभिः शृतम् ॥ ६४ ॥
स्रुते रक्ते पुरीषे च वायुना विड्विवर्जितम् ॥
प्रवाहिकेति तत्ख्यातं यत्फेनाभं प्रवर्तते ॥ ६५ ॥
बालबिल्वं गुडं तैलं पिप्पली विश्वभेषजम् ॥
लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥ ६६ ॥
पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः ॥
त्र्यहान्निर्वाहिकां हन्याच्चिरकालसमुत्थिताम् ॥ ६७ ॥
बिल्वपेशीं गुडं रोध्रं तैलं मरिचयोजितम् ॥
लीढ्वा प्रवाहिकां हन्ति क्षिप्रं सुखमवाप्नुयात् ॥ ६८ ॥
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारकपीडितस्तु ॥
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन ॥ ६९ ॥
81
गुददाहे प्रपाके वा पटोलमधुकाम्बुना ॥
सेकादिकं प्रशंसन्ति च्छागेन पयसाऽथवा ॥ ७० ॥
स्वेदो वा मूषिकामांसैर्गोवसाम्रक्षणं तथा ॥ ७१ ॥
गुदनिःसरणे शस्तं चाङ्गेरीघृतमुत्तमम् ॥
शोथादीनविरोधाच्च साधयेत्स्वैश्चिकित्सितैः ॥ ७२ ॥
शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम् ॥
छर्दि मूर्छां च हिक्कां च दृष्ट्वाऽतीसारिणं त्यजेत् ॥ ७३ ॥
स्नानाभ्यङ्गावगाहं च गुरुस्निग्धादिभोजनम् ॥
व्यायाममग्निसंतापमतीसारी विवर्जयेत् ॥ ७४ ॥