Adhikāra 63

दध्ना सौवर्चलाजाजीमधुकं नीलमुत्पलम् ॥
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥ १ ॥
पिबेदैणेयकं रक्तं शर्करामधुसंयुतम् ॥
वासकस्वरसं पैत्ते गुडूच्या रसमेव च ॥ २ ॥
रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत् ॥
जलेनाऽऽमलकाद्बीजकल्कं वा ससितामधु ॥ ३ ॥
धातक्याश्चाक्षमात्रं वा आमलक्यां मधुद्रवम् ॥
काकजान्धकमूलं वा मूलं कार्षासमेव वा ॥
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥ ४ ॥
494
अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम् ॥
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम् ॥ ५ ॥
दार्वीरसाञ्जनकिरातवृषाब्दतिक्ता-
भल्लातकारविकृतो मधुना कषायः ॥
पीतो जयत्यतिबलं प्रदरं सशूलं
पीतासितारुणविलोहितनीलशुक्लम् ॥ ६ ॥
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् ॥
असृग्दरं सर्वभवं निहन्ति श्वासं च भार्गी सह नागरेण ॥ ७ ॥
कुशमूलं समाहृत्य पेषयेत्तण्डुलाम्बुना ॥
एतत्पीत्वा त्र्यहं नारी प्रदरात्परिमुच्यते ॥ ८ ॥
क्षौद्रयुक्तं फलरसं काष्ठोदुम्बरजं पिबेत् ॥
असृग्दरविनाशाय सशर्करपयोन्नभुक् ॥ ९ ॥
495
प्रदरं हन्ति बलाया मूलं दुग्धेन मधुयुतं पीतम् ॥
कुशवाट्यालकमूलं तण्डुलसलिलेन रक्ताख्यम् ॥ १० ॥
शमयति मदिरापानं तदुभयमपि रक्तसंज्ञशुक्लाख्यौ ॥ ११ ॥
गुडेन बदरीचूर्णं मोचमाजं तथा पयः ॥
पीता लाक्षा च सघृता पृथक्शोणितनाशिनी ॥ १२ ॥
तरुण्या हितसेविन्यास्तदल्पोपद्रवं भिषक् ॥
रक्तपित्तविधानेन यथावत्समुपाचरेत् ॥ १३ ॥
पाठाजम्ब्वाम्रयोर्मध्यं शिलाभेदं रसाञ्जनम् ॥
अम्बष्ठकीमोचरसं समङ्गा पद्मकेसरम् ॥ १४ ॥
बाह्लीकातिविषे मुस्तं बिल्वं लोध्रं सगैरिकम् ॥
कट्फलं मरिचं शुण्ठीमृद्वीकारक्तचन्दनम् ॥ १५ ॥
कट्वङ्गवत्सकानन्ताधातकीमधुकार्जुनम् ॥
पुष्येणोद्धृत्य तुल्यानि सूक्ष्मचूर्णानि कारयेत् ॥ १६ ॥
तानि क्षौद्रेण संयोज्य पाययेत्तण्डुलाम्बुना ॥
अर्शस्सु चातिसारेषु रक्तं यच्चोपवेश्यते ॥ १७ ॥
दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ॥
योनिदोषं रजोदोषं श्वेतं नीलं च पीतकम् ॥ १८ ॥
स्त्रीणां श्यावारुणं यच्च तत्प्रसह्य निवर्तयेत् ॥
चूर्णं पुष्यानुगं नाम हितमात्रेयपूजितम् ॥ १९ ॥
496
मुद्गमाषस्य निर्यूहे रास्नाचित्रकनागरैः ॥
सिद्धं सपिप्पलीविश्वैः सर्पिः श्रेष्ठमसृग्दरे ॥ २० ॥
शतावरीरसप्रस्थं क्षोदयित्वाऽवपीडयेत् ॥
घृतप्रस्थसमायुक्तं क्षीरद्विगुणितं भिषक् ॥ २१ ॥
अतः कल्कानिमान्दद्यात्स्थूलोदुम्बरसंमितान् ॥
जीवनीयानि यान्यष्टौ यष्टीचन्दनपद्मकैः ॥ २२ ॥
श्वदंष्ट्रा चाऽऽत्मगुप्ता च बला नागबला तथा ॥
शालिपर्णी पृष्ठपर्णी विदारी सारिवाद्वयम् ॥ २३ ॥
शर्करा च समा देया काश्मर्याश्च फलानि च ॥
सम्यक्सिद्धं च विज्ञाय तद्धृतं चावचारयेत् ॥ २४ ॥
रक्तपित्तविकारेषु वातपित्तकृतेषु च ॥
वातरक्तं क्षयं श्वासं हिक्कां कासं च दुस्तरम् ॥ २५ ॥
अङ्गदाहं शिरोदाहं रक्तपित्तसमुद्भवम् ॥
असृग्दरं सर्वभवं मूत्रकृच्छ्रं च दारुणम् ॥
एतान्रोगाञ्शमयति भास्करस्तिमिरं यथा ॥ २६ ॥
कुमुदं पद्मकोशीरं गोधूमा रक्तशालयः ॥ २७ ॥
मुद्गपर्णी पयस्या च काश्मरी मधुयष्टिका ॥
बलातिबलयोर्मूलमुत्पलं तालमस्तकम् ॥ २८ ॥
विदारी शतपु(प)त्री च शालिपर्णी सजीवका ॥
फलं त्रपुसबीजानि प्रत्यग्रं कदलीफलम् ॥ २९ ॥
एषामर्धपलान्भागान्गव्यक्षीरं चतुर्गुणम् ॥
पानीयं द्विगुणं दत्त्वा घृतप्रस्थं विपाचयेत् ॥ ३० ॥
प्रदरे रक्तगुल्मे च रक्तपित्ते हलीमके ॥
बहुरूपं च यत्पित्तं कामलायां सशोणिते ॥ ३१ ॥
अरोचके ज्वरे जीर्णे पाण्डुरोगे मदे भ्रमे ॥
तरुणी चाल्पपुष्पा च या च गर्भं न विन्दति ॥ ३२ ॥
497
अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम् ॥
शीतकल्याणकं नाम परमुक्तं रसायनम् ॥ ३३ ॥
हितश्चात्र विशेषेण लेहो यः कुटजाष्टकः ॥ ३४ ॥