Adhikāra 21

वातिकं बस्तिभिः प्रायः पैत्तं प्रायो विरेचनैः ॥
कफजं वमनैर्धीमानपस्मारमुपाचरेत् ॥ १ ॥
ततस्तीक्ष्णं प्रयुञ्जीत भिषक्सम्यक्प्रबोधनम् ॥
192
सर्वतः शुद्धदेहस्य स्यादुन्मादहरा क्रिया ॥ २ ॥
मनोह्वातार्क्ष्यजं चैव शकृत्पारावतस्य च ॥
अञ्जनं हन्त्यपस्मारमुन्मादं च विशेषतः ॥ ३ ॥
यष्टीहिङ्गुवचावक्रशिरीषलशुनामयैः ॥
साजमूत्रैरपस्मारे सोन्मादे नावनाञ्जने ॥ ४ ॥
कपित्थाञ्शारदान्मुद्गान्मुस्तोशीरयवांस्तथा ॥
सव्योषान्बस्तमूत्रेण पिष्ट्वा वर्तीः प्रकल्पयेत् ॥ ५ ॥
अपस्मारे तथोन्मादे सर्पदष्टे गरार्दिते ॥
विषपीते जलमृते चैताः स्युरमृतोपमाः ॥ ६ ॥
पुष्योद्धृतं शुनः पित्तमपस्मारघ्नमञ्जनम् ॥
तदेव सर्पिषा युक्तं धूपनं परमं स्मृतम् ॥ ७ ॥
193
हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता ॥
दशमूलीजलं तस्य कल्याणाज्यं च योजयेत् ॥ ८ ॥
यः खादेत्क्षीरभक्ताशी माक्षिकेण वचारजः ॥
अपस्मारं महाघोरं सुचिरोत्थं जयेद्ध्रुवम् ॥ ९ ॥
शणस्त्रिवृत्तथैरण्डो दशमूलं शतावरी ॥
रास्ना मागधिका शिग्रुः क्वाथ्यं द्विपलिकं भवेत् ॥ १० ॥
विदारी मधुकं मेदे काकोल्यौ द्वे सिता तथा ॥
खर्जूराभीरुमृद्वीकामुञ्जातं गोक्षुरस्तथा ॥ ११ ॥
वैतसस्य घृतस्याङ्गैः पक्तव्यं सर्पिरुत्तमम् ॥
महावैतससंज्ञं तु सर्वापस्मारनाशनम् ॥ १२ ॥
गरोन्मादप्रतिश्यायतृतीयकचतुर्थकान् ॥
पापालक्ष्मीं जयत्येतत्सर्वग्रहनिवारणम् ॥ १३ ॥
श्वासकासहरं चैव शुक्रार्तवविशोधनम् ॥
द्रव्यमापोथितं क्वाथ्यं दत्त्वा षोडशिकं जलम् ॥
पादशेषं च कर्तव्यमेष क्वाथविधिः स्मृतः ॥ १४ ॥
194
ब्राह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च ॥
पुराणं सर्पिरुन्मादग्रहापस्मारनाशनम् ॥ १५ ॥
कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् ॥
यष्ट्याह्वकल्कं तत्पानमपस्मारहरं परम् ॥ १६ ॥
गोशकृद्रसदध्यम्लक्षीरमूत्रैः समं घृतम् ॥
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम् ॥ १७ ॥
द्विपञ्चमूलं त्रिफलां रजन्यौ कटुकां वचाम् ॥
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम् ॥ १८ ॥
शम्याकं फल्गुमूलं च पौष्करं सदुरालभम् ॥
द्विपलानि जलद्रोणे पक्त्वा पादरसे स्थिते ॥ १९ ॥
भार्ङ्गीपाठात्रिकटुकं त्रिवृतां निचुलानि च ॥
श्रेयसीमाढकीं रास्नां मूर्वां भूनिम्बचित्रकौ ॥ २० ॥
सारिवे द्वे रोहिषं च भूतिकं मदयन्तिकाम् ॥
क्षिपेत्पिष्ट्वाऽक्षमात्राणि तैः प्रस्थं सर्पिषः पचेत् ॥ २१ ॥
गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः ॥
पञ्चगव्यमिदं ख्यातं महत्तदमृतोपमम् ॥ २२ ॥
अपस्मारे तथोन्मादे श्वयथावुदरेषु च ॥
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके ॥
अलक्ष्मीग्रहरक्षोघ्नं चातुर्थिकविनाशनम् ॥ २३ ॥